thar pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thar pa
*saṃ.
  1. = myang 'das mokṣaḥ, nirvāṇam — thar pa 'dod pa mokṣakāmaḥ sū.a.141kha/18; ra.vi.1.88; vimokṣaḥ — de bzhin du thar pa dang de bzhin gshegs pa'ang tha dad pa'ang ma yin/ gcig pa'ang ma yin te evaṃ vimokṣāttathāgato nānyo nānanyaḥ la.a.130kha/77; muktiḥ — de dag kyang las zad pa nyid kyis thar pa yin te teṣāmapi karmakṣaya eva muktiḥ pra.a.127kha/136; ta.sa.21kha/229; apavargaḥ — des na mtho ris thar pa yi/ /'brel ba'i brtson pa 'di don med// svargāpavargasaṃsargayatno'yamaphalastataḥ ta.sa.67ka/629
  2. = thar pa nyid mokṣatā — de las kyang mchog tu gyur pa'i thar pa yod do// ataḥ paro'pi sambhavati mokṣatā pra.a.127kha/136;

{{#arraymap:thar pa

|; |@@@ | | }}