thugs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thugs
# cittam i. = sems cetaḥ — thugs spyod brtse ba yis kṛpākomalacittavṛtteḥ a.ka.33ka/3.158; thugs yongs su dag pa cittapariśuddhiḥ sū.a.257kha/177; thugs shin tu rnam par grol ba suvimuktacittaḥ la.vi.204kha/308; byang chub thugs bodhicittam bo.a.3.22; cetaḥ — thugs ni chos rnams thams cad la/ /rtse gcig phyir na brtan pa nyid// sthiro nityasamādhānāt sarvadharmeṣu cetasaḥ ra.vi.121kha/97 ii. = dgongs pa abhiprāyaḥ — tshogs pa la sogs thugs kyis ni/ /khur khyer la sogs ston mdzad pa// samudāyādicittena bhārahārādideśanā ta.sa.14kha/164; tshogs pa la sogs pa'i thugs kyis te/ tshogs pa la sogs pa'i dgongs pas samudāyādicittena samudāyādyabhiprāyeṇa ta.pa.224kha/165
  1. = yid manaḥ — thugs kyi phrin las thams cad ye shes kyi rjes su 'brang ba yin te sarvaṃ manaskarma jñānānuparivartti abhi.sphu.265ka/1083; mānasam — thub pa thugs zhi ba snga ma rnams kyis paurāṇaiśca śāntamānasairmunibhiḥ bo.bhū.146kha/188
  2. = snying hṛt — thugs ni thugs rje chen po dang/ /rtag tu rjes su 'brel slad du/ /ting 'dzin 'bras bur bcas pa yi/ /shin tu bde la'ang khyod ma chags// susukheṣvapi saṅgo'bhūt saphaleṣu samādhiṣu na te nityānubaddhasya mahākaruṇayā hṛdi śa.bu.111ka/22; hṛdayam — de bzhin gshegs pa'i thugs tathāgatahṛdayam vi.pra.125kha/1, pṛ.23
  3. = blo buddhiḥ — des na thugs kyang gsal ba'i phyir/ /rgyu yi bag chags spangs pa yin// buddheśca pāṭavāddhetorvāsanātaḥ prahīyate pra.vā.1.139; dhīḥ — 'bad rtsol zhi ba dam bca' ste/ /rtog med thugs ni gtan tshigs so// pratijñābhogaśāntatvaṃ heturdhīnirvikalpatā ra.vi.126kha/111; matiḥ — mchod sbyin cho ga mtho ris them skas la/ /ji ltar khyod thugs bag med dbang du gyur// yajñābhidhāne suralokasetau pramādatantreva kathaṃ matiste jā.mā.61kha/71;

{{#arraymap:thugs

|; |@@@ | | }}