tshad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshad
* saṃ.
  1. mānam — 'jal byed mnyam byed tshad byed ces/ /tshad kyi don ni gsum yin no/ /'jal byed srang dang sor dang bre// pautavaṃ druvayaṃ pāyyamiti mānārthakaṃ trayam mānaṃ tulāṅguliprasthaiḥ a.ko.200ka/2.9.85; mīyate'neneti mānam tacca tulāṅguliprasthaiḥ triprakāraṃ bhavati a.vi.2.9.85; tshangs pa'i yul sa'i tshad de rnam par gzhom pa'i don du tadbrahmāṇḍamānavidhvaṃsanārtham vi.pra.165ka/1.10; lus la sna tshogs tshad ni nang gi le'ur brjod par bya'o// dehe viśvasya mānamadhyātmapaṭale vaktavyam vi.pra.152kha/1.2; shin tu phra ba'i dbugs la sogs pas nyin mo'i tshad la sogs pa'i ngo bo nyid kyis gnas pa dang sūkṣmatarādiśvāsadinamānādisvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ. 13; parimāṇam — rgya che mtha' yas rab bsdus tshad du gyur pa yi/ /rgyan rnams dag gi lam 'di nyid ni rnam par phye// panthāḥ sa eṣa vivṛtaḥ parimāṇavṛttyā saṃhṛtya vistaramanantamalaṃkriyāṇām kā.ā.334kha/2.364; chos kyi phung po gcig gi tshad ji tsam zhe na/ /grangs brgya phrag bcu ni chos kyi phung po ste kiṃ punarekasya dharmaskandha(sya) parimāṇam? daśaśatasaṃkhyo dharmaskandhaḥ abhi.sa.bhā.70ka/97; pramāṇam — bya gag gi tshad ni de byed pa nyid kyi mtha'o// kukkuṭipramāṇametat kṛtve'ntaḥ vi.sū.45ka/56; nor 'dzin ma nyid ma lus byin nas phan pa'i slad du ni/ /bsod nams tshad kyis dpag dang bral ba de yis yang dag thob// dattvā'khilāṃ vasumatīṃ sa samāsasāda puṇyaṃ pramāṇakalanārahitaṃ hitāya a.ka.167ka/74.11; de dag thams cad kyi tshe'i tshad kyang bskal pa stong phrag nyi shur mnyam par 'gyur ro// teṣāṃ …samamevāyuḥpramāṇaṃ bhaviṣyati viṃśatikalpasahasrāṇi a.sā.400ka/226; sred med kyi bu'i stobs kyi tshad ji tsam zhe na kiṃ punarnārāyaṇasya balasya pramāṇam abhi. bhā.56kha/1089; prayāmaḥ — phyogs kyi tha gru'i tshad ni 'jal ba 'dra/ /sprin mgo nag pos mun nag spel ba bzhin// diśāṃ pramiṇvanta iva prayāmaṃ śṛṅgairvitanvanta ivāndhakāram jā.mā.87kha/100; paryantaḥ — de bzhin gshegs pa dag gis kyang tshad gzung ba'am mtha' bstan par mi nus na śakyaṃ tathāgataireva tāvatpramāṇaṃ grahītuṃ paryanto vā nidarśayitum a.sā.432ka/243; mātrā—de phyir de yi brjod pa yi/ /tshad kyi dus ni rtogs par gyis/ /tshad gnyis sam ni tshad gsum mam/ /rang nyid kyis ni tshad gcig min// tasmāduccāraṇaṃ tasya mātrākālaṃ pratīyatām dvimātraṃ vā trimātraṃ vā na varṇo mātrikaḥ svayam ta.sa.78kha/731
  2. mātrā, akṣarāvayavaḥ — dang po chung ngu'i tshad do// de nas rim pa gnyis pa la yon tan gyi dbye bas/ drug pa a/ bdun pa e/ brgyad pa ar/ dgu pa o/ bcu pa al prathamamṛdumātreti tato dvitīyaprakramo guṇabhedaḥ ṣaṣṭhī a, saptamī e, aṣṭamī ar, navamo o, daśamī al vi.pra.159ka/1.8
  3. = tshad ma pramāṇam — khyim bdag dag gis mthong ba ni/ /gal te bdag gi tshig tshad na/ /bzlog par byis pa 'di skyes pas/ /rigs ni yongs su gdung bar 'gyur// paśyāmyahaṃ gṛhapate pramāṇaṃ yadi madvacaḥ pratyutāyaṃ śiśurjātaḥ kulaṃ santāpayiṣyati a.ka.87kha/9.16

{{#arraymap:tshad

|; |@@@ | | }}