tshogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshogs pa
* saṃ.
  1. samūhaḥ — de tshe skye bo'i tshogs rnams kyis/ /hA hA zhes pa chen por gyur// tadā janasamūhasya hāhākāro mahānabhūt a.ka.88kha/9.29; thams cad tha dad pa yin te/ tshogs pa la dngos po'i sgra sbyor ba'i phyir ro// sarvaṃ pṛthak, samūhe bhāvaśabdaprayogāt vā. nyā.340ka/77; saṅghaḥ — skye bo'i tshogs kyang yun ring du/ /ngo mtshar g.yo ba med par gyur// janasaṅghaḥ sa suciraṃ babhūvāścaryaniścalaḥ a.ka.299ka/39.21; gaṇaḥ — bud med rnams kyi tshogs pa 'di ni gaṇo'yaṃ nārīṇām a.ka.219kha/24.131; sems can tshogs kyi sattvagaṇānām śi.sa.143ka/137; vṛndam — tshogs pa'i dbye ba vṛndabhedāḥ a.ko.169ka/2.5.40; vṛndabhedāḥ samūhabhedāḥ a.vi.2.5.40; ri dwags tshogs la rab chags rngon pa rnams kyis srog chags gsod pa rab btang zhing// tyakte prāṇavadhe prasaktahariṇīvṛndaiḥ pulindaiḥ a.ka.250kha/29.41; vargaḥ — sprin gyi phreng ba dag gis ni/ /rma bya'i tshogs rnams 'dod ldan byed// utkaṇṭhayati meghānāṃ mālā vargaṃ kalāpinām kā.ā.326ka/2.117; de bzhin du dngos po drug gi tshogs la sogs pa la yang brjod par bya ste evaṃ ṣaṭpadārthavargādayo'pi vācyāḥ pra.vṛ.281kha/24; sārthaḥ — gang gi khyim gyi dpal sdug ni/ /slong ba'i tshogs kyis nyer mkhor gyur// arthisārthopakaraṇagurvyo yasya gṛhaśriyaḥ a. ka.134kha/67.2; vrajaḥ — de yi rta tshogs kyis bslang ba/ /rdul tshub sprin ltar rgyas pa yis// tasya vājivrajodbhūtarajaḥpuñjaghanodayaḥ a.ka.100kha/64.158; vrātaḥ — gang gi don du dug mtshon me dang lag 'gro'i tshogs las mchog tu 'jigs pa 'thob// yasyārthe viṣaśastravahnibhujagavrātātparaṃ me bhayaṃ prāptaḥ a.ka.328ka/41.45; kulam — drag po'i chu srin tshogs dkrigs kharamakarakulavyākulaḥ a.ka.221kha/89.7; ri dwags kyi tshogs mṛgakulam a.śa.114kha/104; kadambakam — ci 'di ston dus chu 'dzin nam/ /yang na ngang pa'i tshogs sam ci// kimayaṃ śaradambhodaḥ kiṃ vā haṃsakadambakam kā.ā.327kha/2.158; de phyir zhes bya ba ni ji skad du bshad pa'i gtan tshigs kyi tshogs las so// ata iti yathoktād hetukadambakāt ta.pa.168ka/55; saṃhatiḥ — rdul phran ni/ /tshogs pa snam bu la sogs pa'am/… 'gyur// paramāṇūnāṃ saṃhateḥ syātpaṭādikam pra.a.86ka/94; bar ma chod dang bar chod bdag/ /yi ge tshogs pa bskor ba ni/ /zung ldan avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ yamakam kā.ā.334kha/3.1; sambhāraḥ — yid srubs grags pa rtsom pa yis/ /dmag gi tshogs pa bsdus par gyur// manmathaḥ prathitārambhaḥ sainyasambhāramādade a.ka.229kha/25.58; gzhon nu'i dga' ba'i tshogs rnams dag/ /rnam bcas nyid du gyur pa bzhin// taruṇapremasambhāramiva sākāratāṃ gataḥ a.ka.167ka/19. 41; sāmagrī — rgyu dang rkyen tshogs pa ji snyed cig gis 'bras bu skyed par grags pa yāvatī hi hetupratyayasāmagrī kāryasyotpattaye prasiddhā abhi.sphu.221ka/1001; samuktiḥ — ming gi tshogs la sogs pa ni/ /ming dang ngag dang yi ge'i tshogs// nāmakāyādayaḥ saṃjñāvākyākṣarasamuktayaḥ abhi.ko.5kha/2.47; samudāyaḥ — 'dir chos sam chos can nam tshogs pa bsgrub bya yin grang na atra ca dharmī dharmaḥ samudāyo vā sādhyo bhavet pra.a.203kha/560; rgyud dang tshogs zhes bya ba ni/ /phreng ba dmag la sogs bzhin brdzun// santānaḥ samudāyaśca paṅktisenādivanmṛṣā bo.a.27kha/8.101; samudayaḥ — 'dir tshogs pa ni dri dangrlung zhes pa gzugs can brgyad po 'di dag rnams ni mtha' dag yul gyi tshogs pa dag ste gcig ni gtso bor 'gyur atra samudayo gandhaḥ…vāyurityete'ṣṭau rūpiṇaḥ syuḥ samuditaviṣayā ekamukhyāḥ samastāḥ vi.pra.268ka/2.84; samāhāraḥ — des na yan lag gi tshogs tsam nyid yan lag can yin gyi/ gzhan ni ma yin te ato'vayavasamāhāramātramavayavī nāparaḥ pra.a.198ka/554; sampātaḥ — de nas kA t+yA ya na ni/ /gang tshe sngon du mi yi bdag/ /'ong ba mthong nas skye bo yi/ /tshogs pas smod pas 'jigs nas gshegs// tataḥ kadācidāyāntaṃ dṛṣṭvā kātyāyanaḥ puraḥ nṛpatiṃ janasampātādavamānabhayād yayau a.ka.319kha/40. 146; gcig la phan tshun 'gal ba'i ngo bo du ma tshogs pa rigs pa yang ma yin te na caikasya parasparapratyanīkānekarūpasampāto yuktaḥ ta.pa.306ka/326; sandohaḥ — tshogs ni 'dus pa ste sandohaḥ samūhaḥ ta.pa.145ka/18; de ni rdul phran du ma'i tshogs/ /ngo bo gzugs gcig ldan ma yin// sa hyanekāṇusandohasvabhāvo naikarūpavān ta.sa.63kha/599; bag la nyal tshogs anuśayasandohaḥ ta.pa.326ka/1120; khyod gdong chu skyes kun dga'i tshogs bzhin mdzes/ /'di ni bdag gis phyi nas gang du mthong// drakṣyāmi kāntaṃ kva punastavedamānandasandohamivānanābjam a.ka.305ka/108. 120; vyūhaḥ — dpung tshogs balavyūhaḥ bo.a.20kha/7. 16; dpung tshogs ni tshogs pa yin te balānāṃ vyūhaḥ samūhaḥ bo.pa.138kha/119; cayaḥ — byams pas 'khrul bzhin bzod pas nyes byas bzhin dang shes rab kyis ni bsam tshogs bzhin// maitrīva skhalitaṃ kṣameva kukṛtaṃ prajñeva cintācayam a.ka.18ka/51.44; nang gi mun pa'i tshogs 'joms pa// vidhūtāntastamaścayaḥ ta.sa. 113kha/981; de'i tshogs ni 'dus pa ste tasya cayaḥ saṃhatiḥ ta.pa.253kha/981; sañcayaḥ — bdag gis lo ni bcu gnyis kyis/ /rin chen tshogs ni yangs pa dag/ /thob mayā dvādaśabhirvarṣairvipulo ratnasañcayaḥ …prāptaḥ a.ka.289ka/107.12; samuccayaḥ — da ni gza' rnams kyi skye ba dag par bya ba'i don du rgyu skar gyi tshogs gsungs pa idānīṃ grahāṇāṃ janmaśuddhyarthaṃ nakṣatrasamuccayamucyate vi.pra.201kha/1.83; nicayaḥ — pad can skye ba gzhan la yang/ /me tog sde zhes me tog pa/ /me tog tshogs kyis slong ba yi/ /skye bo rtag tu khengs byed gyur// pauṣpikaḥ puṣpasenākhyaḥ padmako'pyanyajanmani babhūva puṣpanicayaiḥ pūritārthijanaḥ sadā a.ka.213ka/87.37; pracayaḥ — sdug bsngal tshogsbde ba'i tshogs duḥkhapracayaḥ…sukhasya pracayaḥ pra.a.143ka/153; saṅghātaḥ — rags pa yin no/ /des du ma tshogs pa'i rang bzhin yin te// sthūlaṃ tato'nekasaṅghātarūpam pra.a. 36ka/41; sprin gyi tshogs rnams ma bcom na/ /tsha zer byed pa mi mdzes so// avidāryābhrasaṅghātaṃ tīkṣṇāṃśurna virājate a.ka.303kha/39.72; rāśiḥ — sems can gyi tshogs dam pa'i nang na vare sattvarāśau abhi.bhā. 232kha/783; gyo mo snang ba'i tshogs sogs ni// kapālālokarāśyādi ta.sa.100ka/887; snang ba'i tshogs ni snang ba 'dus pa'o// ālokarāśiḥ ālokasaṅghātaḥ ta.pa.208kha/887; puñjaḥ — der des chu skyes rdul tshogs kyis/ /dri bzang ser por gyur pa'i chu/ /mi'am ci mo rnams dag gis/ /gser gyi bum par len pa mthong// sa dadarśāmbujarajaḥpuñjaiḥ surabhipiñjaram hemakumbhairjalaṃ tatra nayantīḥ kinnarāṅganāḥ a.ka.112ka/64.282; kāyaḥ — 'jig pas na 'jig pa'o/ /bsags pas na tshogs pa ste/ mang po dang phung po zhes bya ba'i tha tshig go// sīdatīti sat cayaḥ kāyaḥ saṅghātaḥ,skandha ityarthaḥ abhi.bhā.229kha/772; yang na sku'i sgra ni tshogs kyi don te/ skyo bo'i tshogs dang dpung gi tshogs zhes bya ba yin no// samūhārtho vā kāyaśabdaḥ, janakāyo balakāya iti yathā bo.pa.42kha/2; nikāyaḥ — skye bo'i tshogs pa jananikāyaḥ a.ka.306kha/39.107; kalāpaḥ — ral pa'i tshogs bkram gzhon nu rang bzhin gyis/ /khro med yid ldande la smras// tamabravītkīrṇajaṭākalāpaḥ svabhāvanirmanyumanāḥ kumāraḥ a.ka.273ka/101.21; de gnyis kyang tshogs pa gcig la lhan cig pa yin pa'i phyir sems de nyid zhum pa yang yin la/ de nyid rgod pa yang yin no// tayostu sahabhāvād ekasmin kalāpe yugapad bhāvāt tadeva līnaṃ tadevauddhatyam abhi.sphu.248kha/1051; skandhaḥ — 'chi ba dang na ba dang rga ba'i me'i tshogs skyes pas kyang de mi 'jig par rig par bya'o// mṛtyuvyādhijarāgniskandhasamudayādapi tadasaṃvarto veditavyaḥ ra.vyā.98ka/44; nikaraḥ — byang chub snying por rdo rje'i gdan/ /bsten pa de la bdag gis sngon/ /gnod pa yi ni tshogs dag byas/ /de yis bdag la bzod pa nyid// bodhimūle mayā tasya vajrāsanajuṣaḥ purā kṛtā nikāranikarā kṣāntameva ca tena me a.ka.161kha/72.54; utkaraḥ — rin chen rgyan gyi 'od zer gyis/ /rab rib tshogs ni des bsal te/ /de dang yun ring rtses pa las/ /dus su bu ni de yis thob// tatrābharaṇaratnāṃśuḥ pratī (vī li.pā.)tatimirotkare ramamāṇā ciraṃ tena kāle putramavāpa sā a.ka.146ka/14.83; ḍambaraḥ — zhes pa mi mnyam ma brtags par/ /don dang rgyan gyi tshogs dag la/ /ltos nas shar phyogs pa dag la/ /snyan ngag lam 'di 'byung bar 'gyur// ityanālocya vaiṣamyamarthālaṅkāraḍambarau avekṣamāṇā vavṛdhe paurastyā kāvyapaddhatiḥ kā.ā.320ka/1.50; visaraḥ — sna tshogs mdog bkye'i 'od tshogs kyis nānāvarṇavikīrṇaraśmivisaraiḥ ra.vi.126ka/109; nivahaḥ — de yi khro ba'i me yis ni/ /du ba'i tshogs bzhin krodhāgnidhūmanivahairiva tasya a.ka.43kha/56.15; 'od kyi tshogs kyis aṃśunivahaiḥ a.ka.43ka/4.80; oghaḥ — skye ba kun tu nyer bsgrubs pa'i/ /nor gyi tshogs pa rab rgyas kyang/ /lan tshwa'i mtsho yi chu yis bzhin/ /mi rnams sred bral nyid ma yin// pravṛddhairapi vittaughai rājanyo (ghairājanmo li.pā.)pārjitairnṛṇām lavaṇābdheriva jalairvitṛṣṇā naiva jāyate a.ka.92kha/9.75; jālam — nyon mongs shes bya'i sprin tshogs stug po'i sgrib pa yis ni bsgribs gyur pa// kleśajñeyaghanābhrajālapaṭalacchannam ra.vi.116ka/80; meghaḥ — de las gzhan yang mchod pa'i tshogs/ /rol mo dbyangs snyan yid 'ong ldan/…sprin rnams so sor gnas gyur cig// ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ tūryasaṅgītimeghāśca bo.a.4kha/2.20; paṭalam — las kyi dbang gis mi rnams dag gi rab mang sred pas rnam par bkra ba dag/ /bkod pa 'di ni rma bya'i sgro yi tshogs dang mtshungs par yongs su smin par 'gyur// iyaṃ karmāyattā pracuracitravaicitra (rucivaicitrya li.pā.)racanā narāṇāṃ māyūracchadapaṭalatulyā pariṇatiḥ a.ka.75ka/7.45; maṇḍalam — de ni 'grib par 'gyur ba dang/ /thogs med ye shes chen po ni/ /shes bya thams cad kyi tshogs la/ /rang dbang gis ni 'jug par 'gyur// tasya cāpacaye jāte jñānamavyāhataṃ mahat svātantryeṇa pravarteta sarvatra jñeyamaṇḍale ta.sa.124kha/1079; blon po chen po tshogs pa 'di dag thams cad kyang// samantamapyetadamātyamaṇḍalam jā.mā.16ka/17; anīkaḥ, o kam — glang po shing rta'i tshogs rnams kyis/ /gang gA'i 'gram ni bar med byas// cakre gajarathānīkairgaṅgātīraṃ nirantaram a.ka.156ka/16.21; cakram — chu srin khros pa'i tshogs krodhananakracakram a.ka.55ka/59.52; phas kyi rgol ba'i tshogs thams cad tshar gcod pa la shin tu dpa' ba sarvaparapravādicakravinigrahaśūrāṇām ga.vyū.309ka/31; khaṇḍaḥ, o ḍam — de yis reg pa'i rlung gis rnam bskyod pad+ma'i tshogs rnams dang/ /chu la rgyu bas brgyan pas mtsho skyes can gyi chu la ni// tatspṛṣṭamārutavighaṭṭitapadmakhaṇḍaḍiṇḍīramaṇḍanajalāsu sarojinīṣu a.ka.36ka/54.20; cakravālaḥ, o lam— glang chen tshogs ni 'phrog byed kyis bcom dge mtshan ci zhig yod// kiṃ kautukaṃ yadi hariḥ karicakravālamāhanti a.ka.100kha/64.152; sandarbhaḥ — rtswa yi tshogs kyi khab rtse yis/ /rkang par rma skyes zag byed pa// kṣaratkṣatajapādasya darbhasandarbhasūcibhiḥ a.ka.249ka/29. 28; santānaḥ, o nam — ji ltar sdug bsngal gyi tshogs shes pas chags pa dang bral ba bhāvanāvibhāvitaduḥkhasantāno virāgī yathā pra.a.144kha/154; kaṭaprūḥ — sdig pa'i brtul zhugs de yi spyi bor ral pa'i tshogs dag ni/ /rab 'bar me yi dra ba'i rtse mo'i tshogs pa dag tu 'gyur// tasya jvalajjvalanajālaśikhākalāpaḥ pāpavrate bhavati mūrdhni jaṭākaṭapraḥ (yūḥ li.pā., prūḥ?) a.ka.243ka/92.8
  2. = 'dzoms pa samāgamaḥ — rig pa sgyu rtsal 'byor pa rnams/ /tshogs pa'i khang pa lta bu ste// vidyākalāvibhūtīnāṃ samāgamagṛhopamaḥ a.ka.77kha/62.45; saṅgamaḥ — chos ni nyan pa'i tshogs pa der/ /rgyal po zas ni gtsang ma yis// rājā śuddhodanastatra dharmaśravaṇasaṅgame a.ka.71ka/7.4; saṅgatiḥ — reg pa ni gsum 'dus shing tshogs pa'o// trayāṇāṃ sannipātaḥ saṅgatiḥ sparśaḥ pra.pa.86kha/112; sannipātaḥ — bsod snyoms la rgyu ba dangdge 'dun tshogs pa dang gdams ngag dang chos mnyan pa nyams su myong ba las gzhan pa'i bya ba la snam sbyar gyon par mi bya'o// na piṇḍapātacaryā…saṅghasannipātāvavādadharmaśravaṇānubhavanā(nna)nyasyāṃ vyāpṛtau sāṅghāṭyāḥ vi.sū.70kha/87; milanam — 'di yang dag 'byor ba ni phrad pa dag 'du ba dang tshogs pa zhes bya ba'i tha tshig go// ityayaṃ samāgamaḥ samāveśo milanamiti yāvat bo.pa.45ka/5; samavadhānam — gnyis tshogs pa yang med pa'i phyir tshogs pa yin par ga las 'gyur na ca dvayoḥ samavadhānamiti kutaḥ samudāyaḥ pra.a.17kha/20; melāpakaḥ — de bzhin du a'i 'dus pa ni a 'dus te dbyangs kyi tshogs pa zhes brjod do// tathā asya samayo'samayaḥ, svaramelāpaka ityucyate vi.pra.147ka/1, pṛ.46; lhan cig skyes pa'i dga' ba zhes pa ni cha bcu drug pa ste/ khams thams cad bsdus pa dang tshogs pa dang 'dus pa dang sdom pa'o// sahajānanda iti ṣoḍaśī kalā sarvadhātūnāṃ samāhāro melāpakaḥ samājaḥ saṃvara iti vi.pra.160ka/3.121; saṅghaṭanam — tshogs pa yang ma yin te/ dran pa tshad ma ma yin pa'i phyir ro// na ca saṅghaṭanam, smṛterapramāṇatvāt pra. a.148ka/158
  3. samitiḥ, sabhā — samajyā pariṣadgoṣṭhī sabhāsamitisaṃsadaḥ āsthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ a.ko.181kha/2.7.15; saṃyanti saṅgacchante'tra samitiḥ iṇ gatau a.vi.2.7.15; sadaḥ — rgyal po rnams kyang de la dad pa skyes/ /dam pa tshogs pas skyes dang 'dra bar 'gyur// śraddheyatāmityagamannṛpāṇāṃ sadassu yatprābhṛtavaccacāra jā.mā. 116kha/136; saṃsad — de brjod thos pa'i ya mtshan pa'i/ /phun tshogs dge slong la gsungs pa// uvāca śrutatadvṛttavismitāṃ bhikṣusaṃsadam a.ka.343ka/45.12; parṣad — tshogs dang phyir rgol ba dag la lan gsum brjod kyang mi shes pa nyid ni don mi shes pa nyid de parṣatprativādibhyāṃ trirabhihitamapratijñātārtham vā.nyā. 345kha/96; sabhā — dam pas bsngags pa rnams kyi bstan bcos byed pa'i tshogs kyi nang na 'dug pa dag la ni satsammatānāṃ śāstrakārasabhāsadām vā.nyā. 337ka/68
  4. sabhyaḥ, sabhāsad — 'dun sar tshogs dang 'dun sar rgyu/ /tshogs pa spyi yi ming yin no// sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te a.ko.181kha/2.7.16; sabhāyāṃ sādhavaḥ sabhyāḥ a.vi.2.7.16
  5. = lus kalevaram, śarīram — de nas tshogs pa lus dang 'dus/… gzugs atha kalebaram gātraṃ vapuḥ… tanūḥ a.ko.175ka/2.6.70; ādānādyupayogitayā kale kare baraṃ varaṃ kalebaram ralayorvabayoścābhedaḥ kalyate ādriyata iti vā kala saṃkhyāne a.vi.2.6.70
  6. = dpung tshogs cakram, sainyam mi.ko.44kha
  7. = tshogs pa nyid sāmagryam — de dag ma lus pa'i tshogs pa'o// teṣāṃ sākalyaṃ sāmagryam vā.ṭī.65kha/20; sākalyam — de dag tshogs pa ni 'dus pa'o// teṣāṃ sākalyaṃ sannidhiḥ nyā.ṭī.50ka/103; samagratā — mi khom pa brgyad spangs pa ni dal ba 'byor ba'o/ /tshogs pa 'di ni shin tu rnyed dka' ba ste aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ samagratā iyaṃ sudurlabhā bo.pa.45ka/4

{{#arraymap:tshogs pa

|; |@@@ | | }}