yongs su ma nyams pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su ma nyams pa
* kri. na parihīyate — 'bral bar byed pa'i tshig rnams gzhan las thos nas yongs su mi nyams parataśca śrutvā vivekapadāni na parihīyate a.sā.292ka/165;
  1. aparihāṇiḥ — yongs su ma nyams pa ni mthong bas spang bar bya ba'i ( nyon mongs pa ) spangs pa yang dag par 'dzin pa'i phyir ro// aparihāṇistu darśanaheyakleśa– prahāṇasandhāraṇāt abhi.bhā.18ka/932
  2. aparihāṇitvam — skad cig ma bcu drug pa ni mthong ba'i lam yin te/ gdon mi za bar yongs su mi nyams pa'i phyir darśanamārgaḥ ṣoḍaśaḥ kṣaṇaḥ, āvaśyakāparihāṇitvāt abhi.sphu.180ka/931.

{{#arraymap:yongs su ma nyams pa

|; |@@@ | | }}