zhig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhig pa
* saṃ.
  1. = nyams pa nāśaḥ — de'i dus na de rang nyid zhig pa'i phyir ro// tatkāle tasya svayameva nāśāt pra.a.3ka/4; vināśaḥ — de nas rang rtsom par byed pa'i yan lag gi ldan pa zhig pa'o// tataḥ svārambhakāvayavasaṃyogavināśaḥ ta.pa.288kha/288; ji ltar 'jig pa dang zhig pa dang nyams pa zhes bya ba la sogs pa'i sgra dag gis bstan par 'gyur kathaṃ tirobhāvaḥ, vināśaḥ, tirobhavanamityādibhiḥ śabdairvyapadiśyate ta.pa.353kha/426; dhvaṃsaḥ — gal te de lta na zhig pa la de ma thag tu byung ba nyid med pa/ de'i tshe ji ltar dngos po zhig par 'gyur ro zhes brjod pa yadi dhvaṃsasyānantarabhāvitvaṃ nāsti, tadā bhāvasya dhvaṃso bhavatīti kathamucyate ta. pa.229kha/175; pradhvaṃsaḥ — zhig pa yang bdag med pa ste rang bzhin med pa pradhvaṃsaśca nirātmā niḥsvabhāvaḥ ta. pa.229kha/175; yang na zhig pa'i mtshan nyid kyis 'jig par byed pa na 'jig par byed yadvā pradhvaṃsalakṣaṇaṃ nāśaṃ kurvāṇo nāśayati ta.pa.227kha/170; bhraṃśaḥ — 'di'i byed pa'i rang bzhin mi byed pa dang byed pa zhig pa ji ltar 'gyur kathamasya kārakasvabhāvasya kriyākriyābhraṃśau syātām ta.pa.86ka/624; bhedaḥ — shes rab can de lus zhig nas/ /lha yi nang du skye bar 'gyur// kāyasya bhedātsa tadā prājño deveṣūpapadyate vi.va.202ka/1.76; kṣayaḥ — gzings ni zhig par gyur pa na/ /khyod kyi phrag par bdag blang bya// ahaṃ grāhyastvayā skandhe jāte pravahaṇakṣaye a.ka.260kha/31.13; srog ni zhig pa'i dus na 'jigs pa bzhin du ring zhig 'dar// prāṇakṣayakṣaṇabhiyeva ciraṃ cakampe a.ka.19ka/51.49; utsādaḥ — yang na yul zhig rigs rgyud ni/ /chad pa'i ngo bor rab thim yin// deśotsādakulotsādarūpo vā pralayo bhavet ta.sa.83ka/765; cyutiḥ — de ni skye ba'i yul nyid du zhig pa'i phyir te/ nyams pa'i phyir yul gzhan du phyin par mi srid pa'i phyir ro// tasya janmadeśa eva cyuteḥ nāśād deśāntaraprāptyasambhavāt ta.pa. 288ka/287; bye brag byed dang bye brag dag/ /gzhi mthun pa dag mi 'grub ste/ /sngon po nyid min zhig pa na/ /ut+pa la min pa zhig pa min// viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ na siddhirna hyanīlatvavyudāse'nutpalacyutiḥ ta.sa.36kha/379; de yi rnam par dbye ba yis/ /zhig dang thob dang ma thob med// na hi tasya cyutiḥ prāptiraprāptirvā vibhāgataḥ ta.sa.65kha/619; vyudāsaḥ — bye brag byed dang bye brag dag/ /gzhi mthun pa dag mi 'grub ste/ /sngon po nyid min zhig pa na/ /ut+pa la min pa zhig pa min// viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ na siddhirna hyanīlatvavyudāse'nutpalacyutiḥ ta.sa.36ka/379; tirobhāvaḥ — bum pa la sogs pa rnams zhig na yang nus pa'i ngo bos gnas pa'i phyir ro// tirobhāve'pi ghaṭādīnāṃ śaktirūpeṇāvasthānāt ta.pa.161kha/776; uparamaḥ — sdug bsngal snga ma zhig pas phyi ma'i 'brel pa zhig par 'gog pa yin no zhes bya ba'i tha tshig go// pūrvasya duḥkhasyoparamāt uttarasya sambandhoparamo nirodha ityarthaḥ abhi.sphu.252kha/1059; viratiḥ — gal te nyid ces bya ba de/ /de nyid gcig pu'i bdag nyid yod/ /byed dang byed pa'i ngo bo ni/ /zhig pa zhes bya ji ltar yin// tadeva cet kathaṃ nāma tasyaivaikātmanaḥ sataḥ akriyā ca kriyā cāpi kriyāviratirityapi ta.sa.66ka/622; dalanam — lus ni zhig kyang khro ba'i me rnams dag/…zhi bar 'gyur dehadalane'pi śamayati kopāgnim a.ka.247ka/29.1
  2. = zhig pa nyid naṣṭatā — de bzhin du/ /yod na ci+i phyir ma skyes zhig// tathā sataḥ ajātanaṣṭatā kena abhi.ko.17ka/5.27;

{{#arraymap:zhig pa

|; |@@@ | | }}