'gyed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'gyed pa
* kri. sṛjati — sṛjati ca sahasraṃ vai raśmikoṭīranantān rā.pa.249kha/150; kṣipate — buddhanāma saṃśrāvaṇāttānkṣipate'nyadhātau sū.a.147kha/28; vibhajate ma.vyu.2849; pariharet — mchod rten la 'dom gang tsam gyis 'gyed do āvyāmāntāccaityaṃ pariharet vi.sū.71kha/88
  • saṃ.
  1. bhājanam — gos 'gyed pa'i phyir yang ngo cīvarabhājanārthañca vi.sū.54ka/70; saṃvibhāgaḥ — sbyin pa la 'gyed par dga' ba dānasaṃvibhāgarataḥ ma.vyu.2848
  2. viśleṣaḥ ma.vyu.2569
  3. vivādaḥ — kalahabhaṇḍanavigrahavivādād bhikṣuṇībhiḥ sārddhaṃ vicāraṇam vi.sū.51ka/65; śrā.bhū.182ka/450; vigrahaḥ — kalahabhaṇḍanavigrahavivādaprekṣiṇaḥ bo.bhū.97ka/123
  4. = g.yul/ 'khrug pa āyodhanam, yuddham a.ko.2.8. 103; samitiḥ a.ko.2.8.106; saṃrambhaḥ — g.yul chen 'gyed pa 'dra yuddhasaṃrambhamiva jā.mā.92/55; bo.a.5.50; samīkam mi.ko.44kha
  5. piñjalaḥ, atyantavyākulasainyādiḥ — samutpiñjapiñjalau bhṛśamākule a.ko.2.8.99
  • vi.
  1. bhājakaḥ, bhāgakarttā — snod spyad 'gyed pas bhāṇḍabhājakena vi.sū.72ka/89
  2. vivaditā — vivaditṛgatatvāt tadgatāyāḥ pratyavagateḥ vi.sū.90kha/108.

{{#arraymap:'gyed pa

|; |@@@ | | }}