dar ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dar ba
*kri. (aka., avi.) vardhate — su ni rgud/ su ni dar ko hīyate, ko vardhate a.śa.10ka/9;
  • saṃ.
  1. = rgyas pa udayaḥ — lha yi rgyal po 'tshe med cing/ /dar ba dang ni rgyal bar gyur// babhūva surarājasya nirāpāyodayo jayaḥ a.ka.44kha/4.98; abhyudayaḥ — gros dang pho nya bgrod pa dang/ /g.yul dang 'dren pa dar bas kyang// mantradūtaprayāṇājināyakābhyudayairapi kā.ā.319ka/1.17; samucchrayaḥ — dar ba yod na ngan dang rgud pa'i mtha' samucchrayāḥ pātavirūpaniṣṭhāḥ jā.mā.26kha/31; vṛddhiḥ — dar ba 'dod pas bsdam par byas na legs// vṛddhyarthinaḥ saṃyama eva panthāḥ jā.mā.23ka/26; nya rigs de dag rab tu dar bar gyur// vṛddhiṃ parāṃ mīnakulaṃ jagāma jā.mā.86kha/99; prauḍhiḥ — dar ba thob nas pha ni gzi byin gter de snang ba min pa dag tu bkod// prāpya prauḍhimadarśanaṃ sa janakastejonidhiḥ prāpitaḥ a.ka.236kha/89.188; vistaraḥ — chos dang srid dar ba gnyis kyisrab tu dar bar gyur to// dharmārthavistarābhyāṃ parāṃ vṛddhimavāpa jā.mā.116ka/135; pravṛttiḥ — khyod kyi bu dang tsha bo la sogs pas kla klo'i chos dar bar byas nas yuṣmatputrapautrādayo mlecchadharme pravṛttiṃ kṛtvā vi.pra. 129ka/1, pṛ.27
  2. yauvanam — skyes pa dang bud med gzhon nu dar la bab pa dar ba'i nyams drod kyis myos pa naranārīgaṇānāṃ daharāṇāṃ taruṇānāṃ yauvanamadamattānām ga.vyū.159kha/243
  3. = da ra takram — bu mo ri dwags mo dag dang/ /'grogs nas dar ba 'tshong du song// hariṇyā sutayā saha…takraṃ vikretumāyayau a.ka.198kha/83.30; śrā.bhū.46kha/117; udaśvit — dar ba'i dwangs ma udaśvinmaṇḍakāni vi.sū.75ka/92; gholam ma.vyu.5687; ariṣṭam mi.ko.37kha
  4. (= dar b+haH) = ku sha darbhaḥ, kuśaḥ — dar ba rtswa'i gos gyon darbhacīvaravāsinī su.pra.30ka/57;

{{#arraymap:dar ba

|; |@@@ | | }}