mi shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi shes pa
* kri.
  1. na jānāti — kun gyis thams cad mi shes te// sarvaḥ sarvaṃ na jānāti ta.sa.115kha/1001; ji srid gzugs dag mi shes pa/ /de srid bar du de gnas ci// antarā kimavasthā'sau yāvadrūpaṃ na jānāti la.a.189kha/161; na vetti — de nyid mi shes 'jig rten mi grol zhing/ /de nyid rnam spangs dngos grub rnyed mi 'gyur// loko muhyati vetti na tattvaṃ tattvavivarjitaḥ siddhiṃ na lapsyet he.ta.11kha/34; avidito bhavati —de slad khyim na gnas pa khyod/ /ji ltar skyes bu dang 'grogs shing/ /'jig rten dag gis mi shes pa/ /de ltar rigs pa bdag gis brjod// tasmād gṛhasthitāyāste yathā puruṣasaṅgamaḥ loke bhavatyaviditastathā yuktiṃ vadāmyaham a.ka.233ka/89.143; na jñāyate — gang lugs ba lang rwa co ltar/ /gya gyu gzhan gyis mi shes pa// gośṛṅgakuṭilā yasya nītirna jñāyate paraiḥ a.ka.126kha/66.11; na vijñāyate — 'dir med pa zhes bya ba gang las dgongs pa mi shes pas na vijñāyate katamo'trābhāvo'bhipretaḥ ma.ṭī.212kha/37
  2. na jñāsyati — ji ltar sgra ni skye zhing 'jig gi don ni ma skyes mi 'jig pa de ltar mi shes so// na tvevaṃ jñāsyanti…yathā rutamutpannapradhvaṃsi, artho'nutpannapradhvaṃsī la.a.132kha/78;
  • saṃ.
  1. ajñānam i. anavabodhaḥ — gti mug ni las dang 'bras bu dang bden pa dang dkon mchog rnams mi shes pa'o// mohaḥ karmaphalasatyaratneṣvajñānam tri. bhā.156kha/57; shes bya'i sgrib pa ni shes bya thams cad la ye shes 'jug pa'i bar du gcod par gyur pa nyon mongs pa can ma yin pa'i mi shes pa ste jñeyāvaraṇamapi sarvasmin jñeye jñānapravṛttipratibandhabhūtamakliṣṭamajñānam tri.bhā.146kha/27; ltung ba rnams 'byung ba ni mi shes pa dang samutthānamāpattīnāmajñānāt sū.vyā.165ka/56; aparijñānam — so so ma yin rig phyir dang/ /de nyid sngar ni bstan pa'i phyir/ /ngo bo gcig pu mi shes pa'i/ /bar du gtan tshigs ma grub nyid// apṛthagvedanāt pūrvaṃ tadatra pratipāditāt aikarūpyāparijñānaparyanteṣu na siddhatā ta.sa.75kha/705; anavabodhaḥ — kha zas mthar gyis g.yos su bya ba mi shes pas anupūrvasaṃskārānavabodhādannasya la.a.133kha/79; asamprakhyānam — mi shes pa'i mtshan nyid kyis mi gsal ba'i phyir asamprakhyānalakṣaṇatayā apaṭutvāt abhi. sphu.129kha/834; asañcetanam — dge slong gi dngos por mi shes na rang bzhin las nyams pa yin no// bhikṣubhāvāsañcetanaṃ prakṛtināśaḥ vi.sū.13kha/15 ii. = ma rig pa avidyā — thub pa khyod kyi ye shes kyi/ /snang bas mi shes rab rib dag/ /'joms pa'i thad na nyi ma yang/ /me khyer tsam du'ang mi spyod do// ajñānatimiraghnasya jñānālokasya te mune na ravirviṣaye bhūmiṃ khādyotīmapi vindati śa.bu.111kha/37; athājñānamavidyāhaṃmatiḥ striyām a.ko.139ka/1.5.7; viruddhaṃ jñānamajñānam… anātmani dehādāvahaṃbuddhināmāni a.vi.
  2. 5.7
  3. = ltas byung ajanyam, utpātaḥ — ajanyaṃ klība utpāta upasargaḥ samaṃ trayam a.ko.193kha/2.8.109; janyata iti janyam na janyamajanyam na jane sādhu iti vā a.vi.2.8.109
  4. = mi shes pa nyid ajñānatā — rang gi 'khor gyis brnyas pa'i ngo tsha bas bdag nyid kyi mi shes pa sbed pa na svapariṣallajjayā hyātmīyājñānatāṃ nigūhamānaḥ abhi.sphu.136kha/848; ajñātatvam — dngos po gcig skyes bu gcig la ltos nas shes pa dang mi shes pa phan tshun 'gal ba'i rang bzhin gnyis rigs pa ni ma yin no// na hyekasya vastuna ekapuruṣāpekṣayā jñātatvamajñātatvaṃ ca parasparaṃ viruddhaṃ svabhāvadvayaṃ yujyate ta.pa.197kha/861;

{{#arraymap:mi shes pa

|; |@@@ | | }}