nga

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nga
# vyañjanacaturthavarṇaḥ
  1. sa.nā. = bdag aham — yaivā'hamiti dhīḥ saiva sahajaṃ sattvadarśanam na hyapaśyannahamiti kaścidātmani snihyati pra.vā.
  2. 203;
  1. = nga ba dur — dri nga (= dri nga ba) durgandhaḥ bo.a.8.50; pūtiḥ — dri nga (= dri nga ba) pūtigandhaḥ a.ka.10.93
  2. padāṃśaḥ (ming cha) — sgo nga aṇḍam a.śa.256ka/235;
  1. ṅa (nāgarīvarṇaḥ) — yadā akāraṃ parikīrtayanti, tadā anityaḥ sarvasaṃskāraśabdo niścarati sma… ṅakāre'ṅgaviśuddhiśabdaḥ… niścarati sma la.vi.67kha/89
  2. saṃ. ṅaḥ i. = yul viṣayaḥ śrī.ko.174kha ii. = 'jigs byed bhairavaḥ śrī.ko.174kha

{{#arraymap:nga

|; |@@@ | | }}