ro

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ro
* saṃ.
  1. rasaḥ i. = bro ba svādaḥ — rgyal po de'i kha zas ro zhim po phun sum tshogs kyang tasya rājñaḥ svādurasabhojanasamucitasyāpi jā.mā.158kha/183; tshod ma sna tshogs dang ro sna tshogs dang kha dog sna tshogs dang dri sna tshogs kyis tshim par byed de santarpayāmi nānāsūpairnānārasairnānāvarṇairnānāgandhaiḥ ga.vyū.7ka/106; svādaḥ — srog gi zungs ni shin tu chung zhing ro dang bral ba'i zas kyis kyang// prāṇādhāraṃ tanutaramapi svādanirmuktamannam a.ka.152kha/69.19; āsvādaḥ — dga' bar bya ba des mi dga'//bza' ba rnams kyi ro mi rig// na nāma ramate ramye nāsvādaṃ vetti bhojane a.ka.145ka/14.70; svādanam — dri ni sna yis tshor bar bya/ lce yis ro ni myang bar bya// gandhaṃ nāsikayā vetti jihvayā svādanaṃ viduḥ he.ta.11ka/32 ii. ālaṅkārikaḥ prayogaḥ — chos kyi ro'i zas la mos pas sems can thams cad la bu gcig lta bur sdug pa dang ldan dharmarasāhārakāṅkṣayā sarvasattvaikaputrakapremānugatāḥ la.a.152kha/100; dga' ba'i ro prītirasaḥ sū.vyā.247ka/164; snying rje'i ro yis karuṇārasena a.ka.32kha/3.154; bde ba'i ror chags pa sukharasāsaktaḥ a.ka.302ka/108.93 iii. ikṣvādeḥ rasaḥ — gang cung zad bza' ba dangbu ram shing gi ro dang yatkiñcid bhojyaṃ vā… ikṣurasaṃ vā śrā.bhū.62ka/153; hwags kyi ro dangtshwa dang dar ba dang tha na chu yang rung ste/ btung bar bya ba gang yin pa de ni 'thungs pa zhes bya'o// yatpunaḥ pīyate khaṇḍarasaṃ vā…śuktaṃ vā takraṃ vā'ntataḥ pānīyamapi idamucyate pītam śrā.bhū.46kha/117; 'dir ro dang phye ma dang sbyar ba'i btung ba dag 'dus pa nyid yin no// sman rtsabs shin tu sla ba yang ngo// praviṣṭatvamatra rasacūrṇāriṣṭayoḥ sauvīrakasya ca svacchasya vi.sū.75kha/93 iv. sāraḥ — re zhig sman la sogs pa gzugs can rnams la yang ro mang po kha cig gi ro'i khyad par dbang pos gzung bar bya ba rnams nges par gzung bar dka' na rūpiṇīnāmapi tāvadoṣadhīnāṃ bahurasānāṃ kāsāñcid indriyagrāhyā rasaviśeṣā duravadhārā bhavanti abhi.bhā.64kha/188; mtshungs med mthu bsung ro dang gzi ldan pa'i/ /bdud rtsi zas mchog lha mos phul ba dag/ /bor nas atulyagandharddhirasaujasaṃ śubhāṃ sudhāṃ kilotsṛjya varāpsarodhṛtām jā.mā.62ka/72 v. = drug ṣaṭ — ro dang bcas pa'i chu gter zhes pa ni drug dang bcas pa'i bzhi'o// sarasajaladhaya iti ṣaḍbhiḥ saha catasraḥ vi.pra.157ka/3.118; de nas te gsung gi dkyil 'khor gyi mtha' nas ro yis bsgyur ba'i dus kyis zhes pa sor phyed pa nyi shu rtsa bzhis dpal ldan tshon gyi sar 'gyur tasmādvāṅmaṇḍalāntān śrīraṅgabhūmī rasaguṇitayugairiti caturviṃśadbhirardhāṅgulairbhavati vi.pra.121kha/3.40 vi. = rnam pa prakāraḥ — 'du byed kyi sdug bsngal du ro gcig pas zhes bya ba ni 'du byed kyi sdug bsngal du rnam pa gcig pas so// saṃskāraduḥkhataikarasatvāditi saṃskāraduḥkhataikaprakāratvāt abhi.sphu.154ka/878
  2. śavaḥ — ro la zhon zhing gzi brjid 'bar/ /phyag gnyis gyen du dbu skyes ser// śavārūḍhā jvaladdīptā dvibhujāḥ piṅgamūrdhajāḥ he.ta.9kha/26; legs byas dag gi ro yang gson//sdig ldan shi ba min yang shi// sukṛtī jīvati śavaḥ sapāpastu mṛto'mṛtaḥ a.ka.293ka/37.63; blo gros chen po shi ba'i ro dri mi zhim zhing mi 'phrod pa dang mtshungs pa'i phyir yang byang chub sems dpas sha mi bza'o// mṛtaśavadurgandhapratikūlasāmānyādapi mahāmate māṃsamabhakṣyaṃ bodhisattvasya la.a.154ka/101; kuṇapaḥ, o pam — shi ba'i ro dang mi 'grogs pa dang mṛtakuṇapāsaṃvāsataśca da.bhū.277kha/66; zhi ba'i nags ni mi shis pa/ /ro yis khengs mthongkha lo sgyur la smras// sa dṛṣṭvā kuṇapākīrṇamaśivaṃ śivakānanam …sārathiṃ prāha a.ka.217ka/24.106; śarīram — de dang mi ring ba zhig na ri de'i kha nas lhung ba'i glang po che'i ro cig kyang yod kyis tasyaiva nātidūre'smāt parvatasthalāt patitasya hastinaḥ śarīraṃ drakṣyatha jā.mā.182kha/212; gang gi tshe shi ba'i ro dur khrod du bor ba rnam par zos pamthong na yadā mṛtaśarīrāṇi paśyati śmaśāne utsṛṣṭāni vikhāditāni śi.sa.119kha/116; kalevaraḥ, o ram — de yi ro ni mi gtsang ba//chu gter dag gi ngogs su 'phangs// klinnaṃ kalevaraṃ tasya…kṣiptaṃ jalanidhestaṭe a.ka.223kha/89.30
  3. mṛtakaḥ — 'og gi phyi rol du ro'i skras spras pa'o// adho bāhye mṛtakakeśaracanā vi.pra.137ka/3.73
  4. pretaḥ — de ltar dkyil 'khor dang thab khung dag gi dbus su ro'o//g.yas su rkang pa'o zhes pa ni lhor rkang pa dang byang du mgo bo'i evaṃ maṇḍalakuṇḍayormadhye pretaṃ savyapādamiti dakṣiṇapādamuttaraśiraḥ vi.pra.79ka/4.161; dpal ngan song thams cad yongs su sbyong ba'i ro'i sbyin sreg gi cho ga śrīsarvadurgatipariśodhanapretahomavidhiḥ ka.ta.2632
  5. = shi ba'i tshogs aḍakaḥ, mṛtakasamūhaḥ — ro ldan na gnas pa ni phyi rol du ro'i sgras srog nyams pa shi ba'i tshogs so// aḍakavatīnivāsī bāhye aḍakaśabdena naṣṭaprāṇo mṛtakasamūhaḥ vi.pra.119kha/1, pṛ.17
  6. kāyaḥ — de la 'bar bar byed pa ni/ ro stod nas me 'bar bar byed la/ ro smad nas chu grang mo'i rgyun 'byin pa dang tatra jvalanam ūrdhvaṃ kāyāt prajvalati adhaḥ kāyācchītalā vāridhārāḥ syandante bo.bhū.32kha/41; dra. ro smad/

{{#arraymap:ro

|; |@@@ | | }}