sa bdag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa bdag
* saṃ.
  1. = rgyal po bhūpatiḥ — sa bdag bi du ra zhes pa/… /'phags rgyal dag tu sngon byung gyur// ujjayinyāmabhūtpūrvaṃ viduro nāma bhūpatiḥ a.ka.169kha/76.10; bhūmipatiḥ — sa bdagde la rab smras pa// tamabravīd bhūmipatiḥ a.ka.67kha/59.158; mahīpatiḥ — de nas sa bdag dga' ba zhan/… /blon po che rnams bos te smras// mahāmātyānathāhūya harṣahīno mahīpatiḥ uvāca a.ka.204ka/23.10; pṛthivīpatiḥ — de nas sa bdag nor lha'i bus// atha vāsavaḥ pṛthivīpatiḥ a.ka.156kha/16.25; kṣitipatiḥ — de nas sa bdag mya ngan med// athāśokaḥ kṣitipatiḥ a.ka.167ka/74.8; vasudhāpatiḥ — dga' ma dag gi 'khri shing dpyid/ /grogs po sa bdag 'di ni su// ko'yaṃ sakhe prītilatāmādhavo vasudhāpatiḥ a.ka.181ka/20.65; viśāṃpatiḥ — rang nyid bde slad bslus pa 'di/ /sa bdag khyod kyis yongs ma shes// vañcitā svasukhāyeti na jānīṣe viśāṃpate a.ka.147ka/68.69; kṣmāpatiḥ — sa bdag gi/ /bka' ni drag pos 'jigs gyur pa// bhītāḥ kṣmāpateḥ krūraśāsanāt a.ka.84ka/8.55; bhūbhartā — de nas sa yi bdag po'i bkas// śāsanādatha bhūbhartuḥ a.ka.143kha/14.57; bhūmibhartā — yon tan ldan pa'i do shal gyis/ /sa bdag snying ni bzung ba byas// bhūmibharturguṇī hāraścakāra hṛdayagraham a.ka.288kha/107.7; mahībhartā— de nas sa yi bdag po de'i/ /mthu ni shin tu che ba yis// atha tasya mahībhartuḥ prabhāveṇa mahīyasā a.ka.40kha/4.46; kṣitīśaḥ — zhes pa blon po'i tshig thos sa bdag gis// śrutvetyamātyasya vacaḥ kṣitīśaḥ a.ka.30ka/53.29; vasudhādhipaḥ — phyogs las rgyal ba'i bgrod pa la/ /nam zhig sa yi bdag po song// atha digjayayātrāyāṃ kadācidvasudhādhipaḥ yayau a.ka.84ka/8.59; kṣitiprabhuḥ — srin pos sa yi bdag po yi/ /sha rnams rab tu za ba'i tshe// rākṣasena kṣitiprabhoḥ bhakṣyamāṇeṣu māṃseṣu a.ka.25kha/3.71; dharādhināthaḥ — mtha' dag phyogs dang gling gi sa yi bdag/ /skal bzang khengs pas rang gi bu mo dag/… byin// samastadigdvīpadharādhināthā dhanyābhimānena daduḥ svakanyāḥ a.ka.51ka/59.9; kṣitipaḥ — grong mchog pA Ta li yi bu zhes pa/…/dpal ldan sa bdag mya ngan med pa byung// purottame pāṭaliputranāmni…śrīmānaśokaḥ kṣitipo babhūva a.ka.50ka/59.2; bhūbhuk — de yi mchod pa'i me tog tshogs/ /der ni sa bdag gis bsgrubs tshe// yatpūjāpuṣpasambhāre sambhṛte tatra bhūbhujā a.ka.229ka/89.95; bhūmibhuk — slar yang sa bdag gis sred dris/ /dge ba'i mngal dang ldan pa de// punarbhūmibhujā pṛṣṭā dohadaṃ śubhagarbhiṇī a.ka.21ka/3.18; mahībhuk — pho brang 'khor gyi bud med las/ /phyi rol phyogs pa'i sa bdag dang// antaḥpurapurandhrīṣu vimukhena mahībhujā a.ka.146ka/68.55; kṣitibhuk — de nas sa bdag de yis de/ /gang gA yi ni chu la 'phangs// tatastena kṣitibhujā kṣipto'yaṃ jāhnavījale a.ka.155kha/16.11; pṛthivībhuk—mngon par khengs pa gcig pu yi/ /sa yi bdag po slar yang ci// abhimānaikasārāṇāṃ kiṃ punaḥ pṛthivībhujām a.ka.237ka/27.24; bhūpaḥ — nam zhig sa bdag khang pa na/ /'phrog byed rtse gnas mi bdag ni// kadācid bhūpabhavanasthite hariśikhe nṛpaḥ a.ka.218kha/88.50; bhūpālaḥ — sa bdag gis kyang de la 'khyud/ /dga' ba yis ni bkur sti bsgrubs// bhūpālo'pi tamāliṅgya prītyā vihitasatkṛtiḥ a.ka.144ka/14.63; kṣmābhṛt — sa bdag mdun sar kṣmābhṛtsabhām a.ka.33kha/53.55; narapatiḥ — nam zhig sa yi bdag po des/ /rnam 'gyur rmi lam mthong ba las// sa kadācinnarapatirvikṛtasvapnadarśanāt a.ka.256kha/93.86; pārthivaḥ—dri bzang der ni sa bdag gis/ /tshor nas brgya byin gyis springs pa// āmodaṃ tatra pārthivaḥ āghrāya śakraprahitam a.ka.236ka/27.17; nṛpaḥ — lha mo lus ni mi snang ba'i/ /tshig de thos nas sa bdag ni// antarhitatanordevyāḥ śrutveti vacanaṃ nṛpaḥ a.ka.147kha/68.72; rāṭ — rgyal po sa bdag sa skyong dang/ /mi bdag sa srung sa gzhi skyong// rājñi rāṭpārthivakṣmābhṛnnṛpabhūpamahīkṣitaḥ a.ko.185ka/2.8.1; rājate rāṭ a.vi.2.8.1
  2. = rgyal po nyid kṣitipatitvam — thams cad sa yi bdag po 'am/ /nor gyis phyug pa'am dbang po 'am/…/dka' thub 'di yis bzhed lags sam// sarvakṣitipatitvaṃ nu dhaneśatvamathendratām … vā tapasā'nena vāñchasi jā.mā.44ka/51

{{#arraymap:sa bdag

|; |@@@ | | }}