shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shes pa
* saṃ.
  1. (āda. mkhyen pa) jñānam i. avabodhaḥ — rig pa dang dmigs pa dang don (rtogs pa dang )rnam par rig pa zhes shes pa nyid rnam grangs de dag gis brjod pa yin no// vittirupalabdhirarthapratītirvijñaptiriti jñānamevaitaiḥ paryāyairabhidhīyate ta.pa.118ka/686; dmigs pa ni shes pa'o// upalabdhirjñānam nyā.ṭī.49kha/101; ngo bo rtogs pa tsam gyis ni/ /shes pa thams cad tshad mar 'gyur// svarūpabodhamātreṇa sarvaṃ jñānaṃ bhavet pramā pra.a.3ka/4; de nyid shes pa tattvajñānam ta.sa.14ka/159; yang dag pa'i shes pa samyagjñānam nyā.bi.231ka/35; log pa'i shes pa mithyājñānam ta.pa.36ka/520; pha rol gyi sems shes pa paracittajñānam abhi.bhā.43kha/1037; vijñānam — byis dang lkugs sogs blo 'dra ba/ /zhes bya ba ni byis pa'i shes pa dang 'dra zhing lkugs pa la sogs pa'i shes pa dang 'dra'o// bālamūkādivijñānasadṛśamiti bālavijñānasadṛśam, mūkādivijñānasadṛśam ta.pa.12kha/470; parijñānam — lta bar byed pa la sogs pa'i rig sngags kyi stobs kyis mkha' 'gro ma la sogs pa rnams kyis gzhan gyi sems shes pa dang/ byung ba dang 'byung ba dang 'byung bar 'gyur ba'i dngos po shes par dmigs pa kho na'o// īkṣaṇikādividyābalena ḍākinyādīnāṃ paracittajñānaṃ bhūtabhavadbhaviṣyadvastuparijñānaṃ copalabhyata eva ta.pa.307kha/1075; prajñānam — ba lang dang (rta dang ma he dang )phag dang glang po che la sogs pa la ba lang la sogs pa'i shes pa dang brjod pa'i khyad par rnams gavāśvamahiṣavarāhamātaṅgādiṣu gavādyabhidhānaprajñānaviśeṣāḥ ta.pa.291kha/294; pratyayaḥ — lkog shal sogs mthong med par ni/ /ba glang shes pa mthong ba med// na hi gopratyayo dṛṣṭaḥ sāsnādīnāmadarśane pra.vā.127ka/2.225; dbang po'i bya ba yod pa la/ /yod sogs shes pa 'byung phyir ro// akṣavyāpārasadbhāve sadādipratyayodayāt ta.sa.27kha/294; sad pa'i shes pa rmi lam gyi shes pa'i gnod byed yin pa jāgratpratyayaḥ svapnapratyayasya bādhakaḥ pra.a.5kha/7; bodhaḥ — de phyir 'di ni shes pa yi/ /rang bzhin yin pas bdag shes rung// tadasya bodharūpatvād yuktaṃ tāvat svavedanam ta.sa.73ka/682; shes pa bzhin zhes bya ba ni sngon po la sogs pa 'dzin par byed pa'i rnam pa bzhin no// bodhavaditi nīlādigrāhakākāravat ta.pa.108kha/668; avabodhaḥ — skye bas thob pa dang 'jig rten pa'i tha snyad shes pa ni rigs pas bskyed pa 'ang ma yin/ mi rigs pas bskyed pa'ang ma yin no// upapattipratilambhiko laukikavyavahārāvabodhaśca na yogavihito nāyogavihitaḥ tri.bhā.155kha/54; pratipattiḥ — 'on te bag chags tsam dngos phyir/ /de ni yul med yin na yang/ /phyi don rnams la shes pa yang/ /ji ltar 'jug par 'gyur ba yin// atha nirviṣayā etā vāsanāmātrabhāvataḥ pratipattiḥ pravṛttirvā bāhyārtheṣu kathaṃ bhavet ta.sa.34ka/356; saṃvittiḥ — rnam shes bems po'i rang bzhin las/ /bzlog par rab tu skye ba ste/ /bems min rang bzhin gang yin pa/ /de 'di'i bdag nyid shes pa yin// vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate iyamevātmasaṃvittirasya yā'jaḍarūpatā ta.sa.73ka/682; pratītiḥ — don rtogs pa ste don shes pas arthapratyayāt arthapratīteḥ ta.pa.160ka/773; rtog pa mngon par brjod can gyi/ /shes pa abhilāpinī pratītiḥ kalpanā ta.pa.2ka/449; gatiḥ — de dag gi shes pa ste/ rtogs pa/ de'i yan lag ste rgyur lag brda la sogs pa 'di 'gyur ro// teṣāṃ gatiḥ pratītiḥ, tasyā aṅgaṃ kāraṇam, hastakampādirbhavati ta.pa.194kha/853; shes pa ni dmigs pa'o// 'di ni rim pa dang ldan pa yang yin la/ shes pa yang yin pas rim ldan shes pa'o// gatiḥ upalabdhiḥ kramavatī cāsau gatiśceti kramavadgatiḥ ta.pa.248kha/212; pratyavagatiḥ — de'i skabs kyi shes pa ni 'gyed pa gnyis dang 'brel ba yin pa'i phyir ro// vivaditṛgatatvāt tadgatāyāḥ pratyavagateḥ vi.sū.90kha /108; buddhiḥ — de la bar chod par skye ba'i dngos po gang yin pa de ni bar chad dang bcas pa'i shes pa'i rgyu mtshan yin no zhes sbrel lo// tatra vicchinnaṃ yajjātaṃ vastu tat sāntarabuddhernimittatāmetīti sambandhaḥ ta.pa.280kha/274; dhīḥ — tha dad pa'i dngos po 'tshed pa po la sogs pa la yang tha mi dad pas blo ste shes pa skye ba yin te bhinneṣvapi vastuṣvabhedena pācakādiṣu śemuṣī dhīrupajāyate ta.pa.297kha/308; cetaḥ — de'i tshe rjes la thob pa'i dpyod pa'i shes pas dngos po rnams mtha' dang ldan pa nyid du 'gyur la tadā tatpṛṣṭhalabdhena parāmarśacetasā anantatvaṃ (antavattvaṃ bho.pā.) bhāvānāṃ paricchidyeta ta.pa.329ka/1126; prajñā — nye bar rigs pa'i gtam shes pa/ /su yi gus pa'i sa ma yin// upayogakathāprajñā na kasyādarabhūmayaḥ a.ka.61kha/6.101; jñaptiḥ mi.ko.118ka; saṃjñānam — rtsod pa gzhan nyid la rtson pa gzhan nyid du shes pa ni de dang 'dra ba nyid yin no// tadvattvamadhikaraṇāntaratvenādhikaraṇasya saṃjñāne vi.sū.29ka/37; vedanam — so sor rtogs pa yod min pa/ /de nyid gnyis med shes pa yin// pṛthak pratītyabhāve ca tadevādvayavedanam pra.a.156ka/170; saṃvedanam — 'dra ba'i ngo bo nyid du ni/ /gang la shes pa skye 'gyur ba/ /de ni spyi yi mtshan nyid yin/ /'dir ni rang gi ngo bos rig// sadṛśenaiva rūpeṇa yasya saṃvedanodayaḥ sāmānyalakṣaṇaṃ tatsyāt svarūpasyātra vedane pra.a.156ka/170; darśanam — rang don tshul gsum pa'i rtags las/ /dpag bya'i don ni shes pa yis// svārthaṃ trirūpato liṅgādanumeyārthadarśanam ta.sa.50ka/494 ii. cikitsāderjñānam — nad gso ba'i shes pa vyādhicikitsājñānam śi.sa.89kha/89; yi ge'i shes pa lipijñānam ga.vyū.273kha/352; rig byed de ltar byung brjod sogs/ /shes pa vedetihāsādijñāna(–) ta.sa.115kha/1000
  2. jñāpanam — shes pa gzhan gyis de'i yul 'phrog pa med par shes pa'i mtshan nyid gnod pa yin na anyena hi jñānena tasya viṣayāpahāro'sattājñāpanalakṣaṇo bādhaḥ pra.a.3ka/5; pratyāyanam—rjes su dpag pa'i spyod yul ma yin pa la ni/ dbang po las 'das pa'i don shes pa'i rgyu lung yin no// anumānāgocare cāgamaḥ atīndriyārthapratyāyanahetuḥ pra.a.101ka/109
  3. = shes pa nyid jñātatvam — dngos po gcig skyes bu gcig la ltos nas shes pa dang mi shes pa phan tshun 'gal ba'i rang bzhin gnyis rigs pa ni ma yin no// na hyekasya vastuna ekapuruṣāpekṣayā jñātatvamajñātatvaṃ ca parasparaṃ viruddhaṃ svabhāvadvayaṃ yujyate ta.pa.197kha/861
  4. = mkhas pa vicakṣaṇaḥ — byang chub smon pa dang 'jug pa'i sems 'di dag gnyis kyi bye brag ni dbye ba yin la/ shes par bya ba ni rtogs par bya ba'o// mkhas pas ni shes pas so// bhedo nānātvamanayorbodhipraṇidhiprasthānacetasorjñeyaḥ avaboddhavyaḥ paṇḍitairvicakṣaṇaiḥ bo.pa.51kha/12
  5. = 'dris pa saṃstavaḥ, paricayaḥ — sngon shes pa rjes su dran pa dang pūrvasaṃstavānusmaraṇāt jā.mā.31ka/36;
  • kṛ.
  1. jñātaḥ — bdag gis da gzod shes so// samprati mayā jñātam vi.sū.47ka/60; rtag pa de ji ltar 'brel pa shes pa 'dis rtogs par 'gyur zhe na nityastu sa kathamanena jñātasambandhena pratipādito bhavati ta.pa.150kha/753; vijñātaḥ — spyod tshul shes kyang vijñātavṛtto'pi a.ka.219kha/88.61; gzhan yang thabs gang zhig gis ni/ /nus pa shes par 'dod pa yin// kiñca kenābhyupāyena vijñātā śaktiriṣyate ta.sa.96kha/861; abhijñātaḥ — shes par bya ba shes pa dang/ /bsgom par bya ba bsgoms pa dang/ spang bar bya ba spangs pa yis/ /des na sangs rgyas zhes brjod do// abhijñātamabhijñeyaṃ bhāvanīyaṃ ca bhāvitam prahātavyaṃ ca prahīṇaṃ ca tena buddho nirucyate ta.pa.326ka/1121; viditaḥ — bdag gi mthu stobs shes pa viditātmaprabhāvaḥ jā.mā.90ka/103; sman 'di ni rnyed sla ba yin te/ de 'khor dang bcas pas kyang shes so// idamauṣadhaṃ sulabham, viditaṃ cāsya saparijanasya abhi.sphu.328ka/1224; parividitaḥ — lus kyi khog pa gnas pa'i mtha' shes shing/ /skye bo rnams la bzod pa goms gyur pas// parividitaśarīrayantraniṣṭhaḥ paricitayā ca jane kṣamānuvṛttyā jā.mā.171ka/197; jā.mā.128kha/149; pratipannaḥ — go dang rtogs khong du chud/ /rig dang shes dang kun chub bo// buddhaṃ budhitaṃ manitaṃ viditaṃ pratipannamavasitāvagate a.ko.214ka/3.1.108; pratipadyate jñāyata iti pratipannam pada gatau a.vi.3.1.108; smṛtaḥ — 'di dag phan tshun skyed pa ste/ /de phyir de dag rkyen du shes// anyonyajanakā hyete tenaite pratyayāḥ smṛtāḥ la.a.136kha/83
  2. jānan — me'i cha lugs can gyi bu 'o na ni khyod de ltar shes shing de ltar lta bar gyur na lta ba 'di yang spangs pa dang bor ba dang bstsal bar 'gyur la api tu te agnivaiśyāyana evaṃ jānato (ta evaṃ paśyato bho.pā.)'syāśca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratinisargo vāntībhāvaḥ a.śa.279ka/256;

{{#arraymap:shes pa

|; |@@@ | | }}