sku

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sku
# kāyaḥ i. = lus kalevaram — sku mnyel śrāntakāyaḥ a.śa.112ka/102; sku stod pūrvārddhakāyaḥ a.ka.24.33; tatparyāyāḥ : śarīram a.sā.57kha/29; gātram a.śa.3ka/2; dehaḥ bo.pa.25; vigrahaḥ ra.vi.1.128; tanuḥ la.a.56kha/1; vapuḥ ra.vi.1.120; mūrttiḥ vi.pra.131kha/65; bimbaḥ, o bam bo.a.9.36; sū.a.160kha/49; ākṛtiḥ ra.vi.1.98; aṅgam vi.pra.155kha/3.105; rūpam — lha'i sku devatārūpam jñā.si.2.17; śa.bu.52; āśrayaḥ bo.a.53kha/62; ātmabhāvaḥ — nārāyaṇasthāmadṛḍhātmabhāvaḥ ra.vi.3. 25 ii. pā. : chos sku dharmakāyaḥ la.a.64ka/10; gzugs sku rūpakāyaḥ ra.vi.1.75; sprul pa'i sku nirmāṇakāyaḥ he.ta.21kha/68; sku gsung thugs kyi dkyil 'khor kāyavākcittamaṇḍalam vi.pra.32kha/4.6
  1. ādarasūcakapūrvapadam : sku skal pratyaṃśaḥ — bcom ldan 'das kyi sku skal bhagavataḥ pratyaṃśam vi.va.136kha/1.26; sku srog prāṇaḥ — khyod kyis gzhan gyi don slad du/ sku srog btang nas dgyes gyur gang parārthe tyajataḥ prāṇān yā prītirabhavat tava śa.bu.17.

{{#arraymap:sku

|; |@@@ | | }}