spyod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spyod pa
* kri. (varta., vidhau; saka.; spyad bhavi., bhūta.)
  1. i. carati — tshangs par spyad pa spyod pa brahmacaryaṃ carati a. sā.422ka/238; log par lta ba la spyad par gyur cing da ltar yang log par lta ba la spyod do// viparyāse caritāvinaḥ, etarhyapi viparyāse caranti a.sā.332kha/187; carate — bgegs dang bral te ci bde bar/ /mtho ris 'jig rten mi rnams nyid/ /ji snyed khams gsum 'jig rten spyod// nirvighnaścarate sukham svargalokeṣu mānuṣye yāvat trailokyadhātuṣu sa.du.125kha/224; ācarati — sems can gyi don du gang gi sku dang gsung dang thugs mi phyed pa rdo rje bzhin du spyod pa sattvārthaṃ prati yasya kāyavākcittamabhedyaṃ vajravadācarati vi.pra.91kha/3.3; vicarati — zag pa dang bcas pa'i dngos po de la yang spyod la tatra ca vicarati sāsrave vastuni bo.bhū. 39ka/50; samācarati — ngan pa rnams ni snying rje med par sdig spyod// pāpaṃ samācarati vītaghṛṇo jaghanyaḥ jā.mā.68kha/79; adhyācarati — de la rnam par sun 'byin pa kun tu spyod pa ni mi dge ba'i las spyod pa tatra vidūṣaṇāsamudācāro'kuśalaṃ karmādhyācarati śi.sa.90ka/89; cārī bhavati — 'phags pa 'khrul pa mi mnga' ba yang gnas gzhan du gyur pa la 'dod dgur rang dbang du spyod do// āśrayaparāvṛttāvaparyasta āryaḥ kāmacārī bhavati svatantraḥ sū.bhā.168kha/60; ceṣṭate — 'on te tshul 'di ni 'di lta bu nyid yin la/ 'di ni de nyid gsal bar byed pa dang/ de bya ba'i phyir spyod pa yin no// athaivambhūta evāyaṃ kramastamevāsau prakāśayati ceṣṭate ca tatkaraṇāya pra.a.42kha/48; caryate — 'doms med yon tan 'joms par byed pa yi/ /dri mas dga' mgur deng sang 'di na spyod// guṇaghātibhirmalaiḥ niraṅkuśaṃ svairamihādya caryate abhi.ko.25ka/8.42 ii. bhujyate—khyod kyis longs spyod la chags shing/ /spun zla'i mdza' la ltos med pas/ /lhan cig spyad bya rgyal srid ni/ /gcig pu yis ni ji ltar spyod// bhogalubdhena bhavatā bhrātṛsnehānapekṣiṇā sahabhogyamidaṃ rājyaṃ kathamekena bhujyate a.ka.133kha/66.97; paribhuñjate — bde 'gror skye la/ gar skyes pa der 'dod pa mang po spyod kyang chos nyan zhing sugatīṣūpapadyante, yatra prabhūtāṃśca kāmān paribhuñjante, dharmaṃ ca śṛṇvanti sa.pu.47kha/85; bhakṣyate — bsod nams snga ma'i rtsa ba spyod/ /nor ldan rnams kyis 'bru phung bzhin// prāk puṇyaṃ bhakṣyate mūlāt sadhanairdhānyarāśivat a.ka.293ka/37.63
  2. caret — ji ltar 'jig rten ma 'khrul ba/ /de yi rgyu la 'dod dgur spyod// tannimitte yathā loko hyabhrāntaḥ kāmataścaret sū.bhā. 168kha/60; samācaret — ran pa dang ni mi 'phrod par/ /rnal 'byor can gyis zas la spyod// mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret la.a.158ka/105; ācaratu — gzhan gyi rtog chen byas nas ni/ /bdag gi lus la ci snang ba/ /de dang de nyid phrogs byas nas/ /khyod kyis gzhan la phan par spyod// anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase tattadevāpahṛtyārthaṃ parebhyo hitamācara bo.a.29kha/8.159;
  • saṃ.
  1. caryā — rigs kyi bu 'di dag ni 'du 'dzi la mi dga' zhing 'du 'dzi med pa la dga' ba'du 'dzi med pa'i spyod pa la dga' ba ete kulaputrā asaṅgaṇikārāmā asaṃsargābhiratāḥ…asaṃsargacaryābhiratāḥ sa.pu.115kha/185; bu mo rin po che bye ba khrag khrig brgya stong'dod pa'i spyod pa dang cho ga thams cad la mkhas pa dag anekāni ca kanyākoṭīniyutaśatasahasrāṇi…sarvakāmacaryopacārakuśalāni ga.vyū.30kha/126; cāraḥ — ji srid du spyod pa legs par ma rtogs pa zhes bya ba ni bsod snyoms la sogs pa spyod pa'o// yāvattu cāro na supratividdha iti piṇḍapātādicāraḥ abhi.sphu.222ka/1002; cārikā — byang chub sems dpa'i spyod pa la dad pa ste bodhisattvacārikāmabhiśraddadhāti śi.sa.170kha/168; caraṇam — nye bar ma gos pa'i spyad pa spyod pa'i phyir anupaliptacaryācaraṇāt ra.vyā.102kha/52; pravicaraṇam — dgyes rol pa dang dben par spyod dang bdud bcom dang// ratikrīḍāraṇyapravicaraṇamārapramathanam ra.vi.125kha/107; vihāraḥ — rnal 'byor can brtson pa mi 'dor ba rnams bdag gi so so rang gis rig pa tshe 'di la bde bar spyod pas gnas so// svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino'nikṣiptadhurāḥ la.a.143kha/90
  2. ācāraḥ — ngan spyod duṣṭācāraḥ a.ka.324ka/40.199; samācāraḥ—tshul khrims 'chal pa sdig pa spyod pa'i dge slong duḥśīlapāpasamācāro bhikṣuḥ śi.sa.43kha/41; samudācaraṇam — tshul khrims 'chal pa la spyod pa dauḥśīlyasamudācaraṇam śi.sa.148kha/143; ācaraṇam — chos spyod pa med do// nāsti dharmācaraṇam la.vi.14ka/15; bslab pa spyod pas so// śikṣācaraṇena vi.sū.86ka/103; caritam — thub par brtag pa lta bu'i chas/ /spyod pa slar yang 'di 'dra ba// munikalpasamākalpaścaritaṃ punarīdṛśam a.ka.252ka/29.60; caryā — de dag rnams kyi sdig pa'i spyod pa dang/ /chos min ldan 'gro rab sdig 'di thos nas// śrutvā ca teṣāmiha pāpacaryāmadharmayuktāṃ ca gatiṃ sudāruṇām rā.pa.235kha/131; 'dod pa spyod pa dag la kāmacaryāsu bo.bhū.103kha/132; vṛttam — ri dwags kyis bshad de yi spyod/ /mi bdag ya mtshan ldan pas thos/ /zhal nas byas pa mi gzo ba'i/ /spyod tshul smad ces mu cor gyur// tadvṛttaṃ vismitaḥ śrutvā mṛgeṇa kathitaṃ nṛpaḥ abhūtkṛtaghnacarite dhikkāramukharānanaḥ a.ka.258kha/30.46; spyod pa bzang po sadvṛttam vi.sū.59ka/75; vṛttiḥ — gzhan spyod pa la dmigs pa'am/ /gzhan gyis smras pa'i stobs kyis ni/ /de dag la ni chags skye min/ /'khrul pa ru ni dmigs pa'i phyir// anyavṛttyupalambhena parebhyaḥ śravaṇena vā na ca teṣāmiyaṃ vṛttirvyabhicāropalambhanāt ta.sa.71kha/668; skad cig srin po nyid ni thob pa bzhin/ /gtum spyod bram ze dga' dang bral ma gyur// yayurvirāmaṃ na nṛśaṃsavṛtterviprāḥ kṣaṇaṃ rākṣasatāmavāptāḥ a.ka.33kha/3.161
  3. ācāraḥ, sadācāraḥ—mi dal kun las thar ba dang/ /dad dang shes rab brtse ldan zhing/ /zas dang spyod pa phun tshogs nas/ /rtag tu tshe rabs dran gyur cig/ sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ āhārācārasampannāḥ santu jātismarāḥ sadā bo.a.38kha/10.27; cāritram — lang tsho tsha bas rab gdungs pa/ /khyod kyis spyod pa ji ltar bsrung// kathaṃ rakṣasi cāritraṃ santaptā yauvanoṣmaṇā a.ka.232ka/89.133; sthitiḥ — e ma'o sdug bsngal can la 'di snying rje/ /bdag nyid che ba bdag gi bde ma chags/ /dam pa rnams kyi spyod pa mchog tu byas// aho dayā'sya vyasanāture jane svasaukhyanaiḥsaṅgyamaho mahātmanaḥ aho prakarṣaṃ gamitā sthitiḥ satām jā.mā.6ka/6
  4. pracāraḥ — lus dang ngag dang yid kyi las kyi spyod pa zhi ba la ni de ltar ma yin pa'i phyir ro// na hi…śānteḥ kāyavāṅmanaskarmapracāre tathā bo.bhū.88kha/112; adhyācāraḥ — rtsod pa byung ba spyod pa la mkhas pa'o/ /rnam par zhen pa'o// kuśalasyādhikaraṇavṛtte'dhyācāre ca viniviṣṭasya vi.sū.90ka/108; pravṛttiḥ — log par spyod las yid ni ma bzlog cing// asatpravṛtteranivṛttamānasaḥ jā.mā.62ka/72
  5. bhogaḥ — dam pa'i las 'bras spyod pa yi/ /rtags ni dri ma med pa'i yid// satkarmaphalabhogasya lāñchanaṃ vimalaṃ manaḥ a.ka.45ka/4.101; dus min spyod las legs bsrung bya saṃrakṣyamakālabhogāt bo.pa.103kha/72; upabhogaḥ — 'phags pa'i nor la spyod pa'i rgyu nyid de āryadhanopabhogahetutvaṃ ca sū.vyā.130kha/3; paribhogaḥ — gding ba sar pa spyod na'o// navaniṣadanasya paribhoge vi.sū.25kha/32; upabhuktiḥ — de ltar yul dang las la spyod pa ni tshor ba ste/ de'i phyir nye bar spyod pa zhes bya'o// evaṃ viṣayakarmaṇorupabhuktirvedanetyupabhogaḥ ma.ṭī.206ka/28; bhojanam — longs spyod skad cig spyod rnams kyis ci sdig ster sdug ldan bde ba rnams kyis ci// kiṃ bhogaiḥ kṣaṇabhojanaiḥ kaluṣadaiḥ kiṃ sattvaduḥkhaiḥ sukhaiḥ a.ka.312kha/40.61; upayogaḥ — 'dab ma dag snod nyid du spyod pa ni byin len ma byas pa nyid la nyes pa med do// nirdoṣaṃ bhājanatvenopayoge patrāṇāmapratigrāhitatvam vi.sū.37ka/47; vrataḥ, o tam — sbrang rtsi spyod pas bzhin du ni/ /bdag gis 'thungs shing 'thungs shing rtses// mayā madhuvrateneva pāyaṃ pāyamaramyata kā.ā.333kha/2.45
  6. = 'khrig pa bhogaḥ, maithunam — rgan pos gzhon nu ma spyod pa/ /lus ni nyams pa go byed dag// vṛddhasya taruṇībhogaḥ śarīrakṣayasūcakaḥ a.ka.176ka/79.7
  7. = spyod pa nyid saṃsevanatā — byang chub sems dpa'i tshong pa thams cad kyis spyod pas tshong 'dus lta bu'o// pattanabhūtaṃ sarvabodhisattvavaṇiksaṃsevanatayā ga.vyū.311ka/397
  8. = las karma — khyod kyi spyod pa mi las 'das/ /'di la gnod sbyin dri za dang/ /ltos 'gro sum cu rtsa gsum pa/ /brgya byin bcas par yi rang 'gyur// tasya te'bhyanumodante karmedamatimānuṣam yakṣagandharvabhujagāstridaśāśca savāsavāḥ jā.mā.59kha/69; de nas de yi spyod pas ngo mtshar gyur pa'i slob ma dang tatkarmavismitamukhairatha tasya śiṣyaiḥ jā.mā.6kha/6; kṛtyam — skyes bu khyed lta bu yi spyod pa la/…/bdag gis bag med 'khrul pa mtshar cig byas// mahatpramādaskhalitaṃ tvidaṃ me yannāma kṛtyeṣu bhavadvidhānām jā.mā.88kha/101; kṛtam — gel pa'i nags gnas ri bong gyur pa'i tshe/ /legs spyod ri bong tshogs gyur de la bstan// āsi śaśo vanagulmanivāsī śāsati taṃ sukṛte śaśavargam rā.pa.239kha/136; kriyā — khyod kyi spyod pa thams cad 'bangs la phan par gzhol// sarvāḥ kriyāstava hitapravaṇāḥ prajānām jā.mā.63ka/73; spyod pa ngan pa'i gya gyu spangs pas drang// asatkriyājihmavivarjanārjavaḥ jā.mā.178kha/208; ceṣṭā — tshig tu gzhan smra lus kyi spyod pa gzhan/ /bsam pa gdug cing yid la gzhan du sems// vāganyathā'nyaiva śarīraceṣṭā duṣṭāśayaṃ mānasamanyathaiva jā.mā.169ka/194; ceṣṭitam — rma la rgya tsha 'debs pa ni/ /dam pa dam pa'i spyod pa min// na kṣatakṣāranikṣepaḥ sādhūnāṃ sādhu ceṣṭitam pra.a.42kha/48; spyod pa ngan pa la smod par byed kuceṣṭitaṃ vigarhanti sū.vyā.241kha/156; līlā — de ltar rga dang 'chi med pa/ /bzhin du spyod pas gnas rnams la// ajarāmaralīlānāmevaṃ viharatāṃ satām bo.a.37ka/9.166; vilasitam — ches blun pa'i spyod pa 'di la ltos shig tadetatpaśyata mahato hyāndhyasya vilasitam ta.pa.183ka/827; spandaḥ — dran pa bcu gnyis po 'di dag gi 'bras bu med pa'i spyod pa spang ba'i phyir te dvādaśemāḥ smṛtayo niṣphalaspandavarjanārtham bo.pa.93kha/58; vispandaḥ — skye bo snying rje med pas na/ /ngag lus yid kyi spyod pa rnams/ /nang mi la yang phyi mi bzhin/ /mi rigs spyod pa mchog tu 'gyur// dayāviyogāttu janaḥ paramāmeti vikriyām manovākkāyavispandaiḥ svajane'pi jane yathā jā.mā.156kha/180; vṛttiḥ — thugs spyod brtse ba yis/ /rang nyid spyi bo 'gems la rab tu zhugs// kṛpākomalacittavṛtteḥ…svayaṃ śiraḥ pāṭayituṃ pravṛttaḥ a.ka.33ka/3.158
  9. ācāraḥ, vyavahāraḥ—mchog tu zhi ba'i go 'phang 'jig rten spyod pa dag las rnam grol ba lokācārairvimuktaṃ paramaśivapadam gu.si.1ka/5; vyavahāraḥ — 'jig rten pa'i don dang mthun par spyod pa dang laukikārthānuvyavahārataḥ bo.bhū.75kha/97; gal te 'di ni ngan spyod na/ /ngan spyod 'di ni med pa nyid// asatyavyavahāro'yamiti cet nāstyasatyatā pra.a.138ka/147; caritam — smad 'tshong spyod pa'i don bzhin de yis byas// cakāra veśyācaritaṃ yathārtham a.ka.8ka/50.76; vṛttam— dam pa'i sems ni ngo mtshar gyur pa yi/ /gar mkhan spyod pa bzhin du mi 'gyur ram// mā bhūnnaṭānāmiva vṛttametadvrīḍākaraṃ sajjanamānasānām jā.mā.108kha/126; chags pa spangs pas 'jig rten spyod btang ba// spṛhāprahāṇorjitalokavṛtteḥ a.ka.271ka/101.4; anuvṛttiḥ — bram ze'i rigs chen po rus dang spyod pa ma smad pa rang gi chos la spyod pa'i sgra grags pa anupakruṣṭagotracāritre svadharmānuvṛttiprakāśayaśasi…mahati brāhmaṇakule jā.mā.69ka/80; upacāraḥ — 'dul bar spyod pa'i dpal ni nyams bhraṣṭavinayopacāraśriyam jā.mā.169kha/195; upavicāraḥ — rdzu 'phrul seng ge'i sgra dang ni/ /nyid kyi yon tan brjod pa gang/ /de ni bzhed spyod mi mnga' ba/ /khyod kyi thugs rje bstar ba lags// ṛddhiryā siṃhanādā ye svaguṇodbhāvanāśca yāḥ vāntecchopavicārasya kāruṇyanikaṣaḥ sa te śa.bu. 112kha/63
  10. plutiḥ—rang las spyod pa rnam par bkra/ /gsung bar yang dag brtson par gyur// svakarmaplutivaicitryaṃ vaktuṃ samupacakrame a.ka.1ka/50.5
  11. = 'tsho ba vṛttiḥ — gzhan gyi spyod pa brtol bar mi bya'o// na paravṛttau praharet vi.sū.15ka/16
  12. = lag pa pāṇiḥ, hastaḥ — brgya byin dbang po grong khyer 'jig dang/ lag pa byed pa spyod pa dang/ lus 'dus pa gzugs dang indraḥ śakraḥ purandaraḥ, hastaḥ karaḥ pāṇiḥ, tanurdehaṃ śarīram la.a.132ka/78;
  • pā.
  1. caryā — pha rol tu phyin pa bcu po 'di dag bsdus pa la ni pha rol tu phyin pa'i spyod pa zhes bya'o// itīmā daśapāramitā abhisamasya pāramitācaryetyucyate bo.bhū.191ka/256; byang chub sems dpa'i spyod pa bodhisattvacaryā ma.mū.107kha/16; mos pas spyod pa'i sa adhimukticaryābhūmiḥ sū.vyā.256ka/175; rnal 'byor pa rnams kyi rnal 'byor gyi spyod pa rnam pa gnyis te/ gcig ni phyi'i dang gnyis pa ni nang gi'o// yogināṃ yogacaryā dvidhā—ekā bāhyā, dvitīyā'dhyātmikī vi.pra.69ka/4.124; sngags spyod pa la dga' ba yi/ /sdom brtson gyis ni sngags bzlas bya// śrāddho mantracaryāyāṃ pūrvameva japetvratī ma.mū.150ka/63; cariḥ — bdud 'joms mdzad pa lta ngan sbyong ba po/ /sred pa skems pa rnam grol reg mdzad pas/ /chos kyi tshul yang bskyud par mi 'gyur bar/ /sems can rin chen spyod mchog bstan du gsol// mārabhañjana kudṛṣṭiśodhanā tṛṣṇaśoṣaṇa vimuktisparśanā dharmanetri rayina pramuhyata sattvaratna nigadottamāṃ carim rā.pa.231kha/124
  2. caritam — de la spyod pa'i rab tu dbye bas ni gang zag bdun rnam par gzhag sternam par rtog pa shas che ba gang yin pa de ni rnam par rtog pa spyad pa'o// tatra caritaprabhedena saptānāṃ pudgalānāṃ vyavasthānam…yo vitarkonmadaḥ sa vitarkacaritaḥ śrā.bhū.71ka/184;

{{#arraymap:spyod pa

|; |@@@ | | }}