zhags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhags pa
* saṃ.
  1. pāśaḥ — mtshon cha rnam pa sna tshogs ral gri dangpha bong dang zhags pa dang lcags kyi thu lum'phen te nānāvidhāni praharaṇānyutsṛjati sma asi…śilāpāśāyoguḍān la.vi.155kha/232; don yod pa zhes bya ba'i zhags pa amogho nāma pāśaḥ vi.va. 205kha/1.80; sbrul gyi zhags pa dag gis nāgapāśaiḥ vi. pra.49kha/4.53; zhags par ri dwags med mthong nas// pāśānālokya nirmṛgān a.ka.323ka/40.186; bdud kyi zhags pa thams cad las rnam par grol basems can rnams dang sarvamārapāśavinirmuktānāṃ… sattvānām su.pa.22ka/2; mdza' ba'i zhags pas dbang byas nas// premapāśavaśīkṛtaḥ a.ka.245kha/28.55; brtse ba'i zhags pas dbang du byas// kṛpāpāśavaśīkṛtaḥ a. ka.256ka/30.13; re ba'i zhags pas ma bkug cing// āśāpāśairanākṛṣṭam a.ka.360ka/48.31; las kyi zhags pa karmapāśaḥ a.ka.197ka/83.15
  2. = thag pa śulbam, rajjuḥ—zhags pa sgril ma mo dang thag/ /gsum rnams yon tan srad bu 'o// śulbaṃ vaṭārakaḥ strī tu rajjustriṣu vaṭī guṇaḥ a.ko.204ka/2.10.27; śulbyate iti śulbam śulba māne a.vi.2.10.27;

{{#arraymap:zhags pa

|; |@@@ | | }}