brtags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brtags pa
*kri. (rtog pa ityasyāḥ bhūta)
  1. (?) kalpyate — don ji lta ba bzhin du shes par bya ba'i phyir 'di skyes bus ma byas pa nyid du brtags na yathārthajñānārthamasyāpauruṣeyatā kalpyate ta.pa.167ka/790; vikalpyate — rnam rig 'di ni ming tsam ste/ /mtshan nyid kyis ni yod pa min/ /gang la de dag brtags pa yi/ /phung po skra shad 'dzings pa 'dra// vijñaptirnāmamātreyaṃ lakṣaṇena na vidyate skandhāḥ keśoṇḍukākārā yatra cāsau vikalpyate la.a.93kha/40; parikalpyate — 'on te nus pa rtogs byas nyid/ /de la bskyed par nges brtags na// atha jñātaiva sā śaktirniyatā parikalpyate ta.sa.96kha/860; prakalpyate — ma mthong ba brtags pas ci zhig bya// kimadṛṣṭaṃ prakalpyate pra.a.117kha/125; īkṣyate — gang tshe khyod kyi dgongs pa'i dkyel/ /gting dang pha rol med brtags na// yadā te budghigāmbhīryamagādhāpāramīkṣyate śa.bu.111kha/35
  2. (?) vibhāvayet — de bzhin stong pa rang bzhin med/ /de la sogs pa'i tshig kun brtags// evaṃ śūnyāsvabhāvādyān padān sarvān vibhāvayet la.a.136ka/82;
  • saṃ.
  1. parīkṣā — dus gsum brtags pa traikālyaparīkṣā ta.pa.81kha/615; ūhanā ma.vyu.7467
  2. = dpyod pa vicāraḥ — ma brtags pa'i don ni kun rdzob kyi don yin no zhes gang bshad pa yang/ brtags pa ni tshad ma la brjod kyi rnam par rtog pa'i shes pa ni ma yin no// yadapyuktam -avicārapratītyartha iti vicārapramāṇamucyate, na vikalpakamvijñānam pra.a.171ka/185; mīmāṃsā — bde ba dang rig sngags dang sa bon dang sman dang brtags pa'i phyir dag la bye brag med do// (?) aviśeṣaḥ sukha(vidyā/vidyāmantra)bījabhaiṣajyamīmāṃsārthitānām vi.sū.18kha/21; vīkṣaṇam — dngos med mi skye ma yin te/ /rkyen la brtags pa'ang ma yin no// na cābhāvo hyanutpādo na ca pratyayavīkṣaṇam la.a.135kha/81; saṅkalpaḥ — de ltar drag po'i sdig brtags pa/ /de la snang (sdang ) bas yang dag sbyar// ityugrapāpasaṅkalpastasya dveṣātsamudyayau a.ka.99kha/64.143
  3. kalpaḥ — rnam par rtog pa dang brtags pa spangs vikalpakalparahitaḥ la.a.106ka/52; kalpanam — nam mkha' cha nyid brtags pa la/ /ji srid cung zad rigs pa yin// yāvāṃśca kaścana nyāyo nabhobhāgatvakalpane ta.sa.80ka/744; kalpanā — gang du ming la sna tshogs don/ /brtags de ming du 'dus pa yin// sā nāmāntataritā yasyāṃ nāmni nānārthakalpanā kā.ā.3. 102; de ni brtags pa tsam tadetat kalpanāmātram ta.sa.100kha/888; parikalpanā — 'o na der yang mthong ba'i goms pas brtag par bya ba yin te/ yongs su 'gyur ba'i khyad par brtags par ni mi 'thad do// atrāpi tarhi dṛṣṭo'bhyāsaḥ parikalpyatām na pariṇativiśeṣaparikalpanā yuktā pra.a.114ka/121; prakalpanā — spyi dang khyad par gyi dngos pos tha dad par brtags pas na mtshungs par ldan pa'i don du 'gyur te sāmānyaviśeṣabhāvena hi bhedaprakalpanayā saṃprayuktārthaḥ pra.a.137ka/146; upakalpanā — rgyu mtshan gzhan du brtags pa min// nānyahetūpakalpanā ta.sa.126ka/1087; tarkaḥ — rigs pa dang gzhung gis brtags pa'i sa la gnas shing yuktyāgamaistarkabhūmau vartamānāḥ la.a.71ka/19; utprekṣā — rgyu mtshan med pa yin yang ste/ rag las pa med pa yin na yang mchod sbyin byed pa rnams kyis lcags kyu med pa rang nyid kyi brtags pas 'tsho ba'i don du niṣkāraṇo'pi nirnibandhano'pi san svotprekṣayā niraṅkuśayā yājñikairājīvikārthameva ta.pa.164ka/782
  4. kalanā — gzhan srog skyob la lus ni rtswa bzhin brtags pa gtong ba rnams dag gi/ paraprāṇatrāṇe tṛṇakalanayā tyaktavapuṣām a.ka.17kha/51.40; a.ka.204ka/84.56
  5. = nges par brtags pa nirūpaṇam — de ltar rang bzhin brtags pa las/ /lam ni de gnyis rnam par phye// iti mārgadvayaṃ bhinnaṃ tatsvarūpanirūpaṇāt kā.ā.1.101
  6. = brtags pa nyid i. vicāritatā — gnas dang gnas ma yin pa mkhas shing shin tu brtags pa sthānāsthānakauśalyasuvicāritatā da.bhū.214ka/28 ii. nistīraṇatā — ye shes kyi lus rnams kyi shin tu rnam par dpyad pa nyid kyang rab tu shes so// yang dag pa ji lta ba bzhin du brtags pa yang rab tu shes so// jñānakāyānāṃ suvicāritatāṃ ca prajānāti yathāvannistīraṇatāṃ ca da.bhū.245ka/45; dra. nges par brtags pa/ iii. = mkhas pa naipuṇyam — sdeb sbyor ni don dang tshig bkod pa'i khyad parde la mkhas shing brtags pa saṃgranthanamarthapadavinyāsaviśeṣaḥ, tatra kauśalaṃ naipuṇyam bo.pa.44kha/3;
  1. kālpanikam — ma yin te/ mtshon bya mtshon byed kyi dngos po ni brtags pa yin pa'i phyir te na, lakṣyalakṣaṇabhāvasya kālpanikatvāt pra.a.197ka/211
  2. paridṛṣṭam — de nas rgyal po des 'bras bu de blangs nas sman pa yid ches pa rnams kyis brtags te bdag rang gis ro myangs so// atha sa rājā tatphalamānāyya prātyayikavaidyajanaparidṛṣṭaṃ svayamāsvādayāmāsa jā.mā.158kha/183
  3. = mkhas pa nipuṇaḥ ma.vyu.2906; mi.ko.119kha;

{{#arraymap:brtags pa

|; |@@@ | | }}