bstan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bstan pa
*saṃ.
  1. nirdeśaḥ — dge ba bcu'i las kyi lam bstan pa daśakuśalakarmapathanirdeśaḥ ka.ta.4504; mkha' la don byed bstan med phyir/ /de nyid lta po nam mkha' min// ākāśasya tadarthanirdeśābhāvāt sa eva draṣṭā nākāśādiḥ pra.a.28kha/33; ādeśaḥ — gang du lhas bstan pas rmi lam mthong ba gnyi ga la snang ba yatra ca devatādeśo dvayorapi svapnadarśinoḥ pratibhāsate pra.a.64ka/72; vyapadeśaḥ — sa'i go rims kyi mtshams sbyar ba bstan pa bhūmikramānusandhivyapadeśam la.a.140ka/86; apadeśaḥ — nag po bstan pa dang chen po bstan pa rnams kyang yang dag pa ji lta ba bzhin du rab tu shes par byed do// kālāpadeśamahāpadeśāṃśca yathābhūtaṃ prajānāti bo.bhū.58kha/76; upadeśaḥ — 'gal ba rnam pa lnga ste/ bsam pa dang bstan pa dang sbyor ba dang rton pa dang dus 'gal ba dag gis so// pañcabhirvirodhaiḥ āśayopadeśaprayogopastambhakālavirodhaiḥ sū.a.131kha/4; uktiḥ — chos dang chos min de'i bstan par// dharmādharmataduktayaḥ ta.sa.118kha/1022; kathā — sdom pa la 'jug pa'i bstan pa 'dzin du gzhug pa'i phyir gleng bslang ba sbyar bagsungs te saṃvarāvatārakathāṃ grāhayitumupodghātaṃ racayannāha bo.pa.45ka/4; khyātiḥ — der ni mang po nyid kyis ni/ /bstan pa'i 'dus pa gsal bar yod// saṃhateḥ khyātiratrāsti bahutvena parisphuṭā pra.a.91ka/99; pratipattiḥ — de bstan pa'i phyir sgra dgod pa'i rtsom pa yang mi bya bar 'gyur te tatpratipattaye śabdasandarbho'pi nārambhaṇīyaḥ syāt nyā.ṭī.36kha/7; nirdeśanam — de ltar re zhig khyab (khyad ) par byed pa med pa'i rang gi mi dmigs pa ni thams cad mkhyen pa med par bsgrub par bya ba'i phyir bsten (bstan ) par 'os pa ma yin no// evaṃ tāvannirviśeṣaṇaḥ svānupalambho na sarvavido'sattvaprasiddhaye nirdeśanamarhati ta.pa.284ka/1032; pradarśanam — rjes su 'gro ba bstan pa don med pa yin no// vyarthamanvayapradarśanam ta.pa.171kha/800; saṃdarśanam — 'jig rten phan brtson rnams la bstan pa saṃdarśanaṃ lokahitotsukānām jā.mā.5kha/4; vi.sū.52ka/67; upadarśanam — 'khrul pa de nyid mi mthun pa'i phyogs la yod par bstan pa'i sgo nas bsal (gsal ) bar bya ba'i phyirsmos te tāmeva vyabhicāritāṃ vipakṣe sambhavopadarśanena vyaktīkurvannāha ta.pa.172kha/802; nidarśanam — gser dangrin po che rnams kyi 'byung gnas bstan pa dang suvarṇa…ratnākaranidarśanāni da.bhū.215ka/29; darśayanam — rtse mo 'jam pos srog chags dag bstan sla'o// tūlikayā sukaraṃ prāṇakānāṃ darśayanaṃ ślakṣṇayā vi.sū.39ka/49; prakāśanam — sems las ma gtogs pa'i me'i sbyin sreg la sogs pa bstan pa'i phyir cittavyatiriktāgnihotrādiprakāśanāt ta.pa.131kha/714; bden pa bstan satyaprakāśanam śi.sa.178kha/177; prakāśanā — chos thams cad kyi de kho na'i don bstan pa gang yin pa yā sarvadharmāṇāṃ tattvārthaprakāśanā bo.bhū.156ka/202; saṃprakāśanā — mthu bsam gyis mi khyab cing mchog tu rgya che ba bstan pa acintyā paramodārā prabhāvasaṃprakāśanā bo.bhū.156ka/202; paridīpanā — rgyu gnyis kyis khyad par med par sems can thams cad la nye ba dang ring ba 'brel (bral ) bas mi gnas pa'i gnas thob pa tsam bstan pa yin no// dvābhyāṃ kāraṇābhyāmaviśeṣeṇa sarvasattvānāmāsannadūrībhāvavigamādapratiṣṭhitapadaprāptimātraparidīpanā bhavati ra.vi.93kha/35; pratipādanam — gang zag dang chos la bdag med pa ma log par bstan pa'i phyir aviparītapudgaladharmanairātmyapratipādanārtham tri.bhā.146kha/27; sūcanam — tshig gcig yin du zin kyang gcig la nus pa bstan pa'i phyir ekavacanamapi tadekaśaktisūcanārtham pra.vṛ.299kha/44; kathanam — de bas na grangs kyi dbye ba bstan pa ni mtshan nyid bstan pa'i yan lag kho na yin te tato lakṣaṇakathanāṅgameva saṃkhyābhedakathanam nyā.ṭī.39kha/36; khyāpanam — yul bstan pa dag nyid las ni/ /nus pa sgrub par 'dod ce na// viṣayakhyāpanādeva siddhau cet tasya śaktatā pra.vā.4.21; vikhyāpanam — de nas brgya byin gyis de'i lus (las ) khyad par can bstan pa'i phyir atha śakrastatkarmātiśayavikhyāpanārtham jā.mā.30ka/35; ākhyānam — sgrub byed bstan pa'i shugs nyid las/ /don de bsgrub bya nyid du rtogs// sādhanākhyānasāmarthyāt tadarthe sādhyatā gatā pra.vā.4.171; samākhyānam ma.vyu.7614; kīrttanam — ji ltar da ltar yid mi ches/ /de bzhin 'das pa'i don bstan la// yathādyatve na viśrambhastathātītārthakīrttane ta.sa.102ka/898; udbhāvanam — 'khrul pa bstan pa'i phyir vyabhicārodbhāvanāt ta.pa.46ka/541; udbhāvanā — ha cang thal bar 'gyur ba bstan pas sun 'byin pa ma nges pa nyid du dogs par byed pa ste atiprasaṅgodbhāvanayā dūṣaṇasyānaikāntikatvamāśaṅkate ta.pa.153kha/760; deśanam — dge ba dag ni bstan pa mdzad// cakre kuśaladeśanam a.ka.154ka/15.27; upadeśanam — sde pa tha dad pa bstan pa bsdus pa zhes bya ba nikāyabhedopadeśanasaṃgrahanāma ka.ta.4140
  2. deśanā — chos bstan pa dharmasya deśanā abhi.bhā.31ka/35; bcom ldan 'das kyis chos bstan mdzad// cakre bhagavān dharmadeśanām a.ka.70kha/7.2; upadeśaḥ — chos bstan pa dharmopadeśaḥ a.ka.247ka/29.2
  3. uddeśaḥ dang po'i sangs rgyas 'di la rdo rje'i tshig de dag nyid rab tu gsal bar bstan pa dang bshad pa dang rab tu bshad pa dag gis bcom ldan 'das kyis gsal bar mdzad do// ata evāsminnādibuddhe vajrapadaṃ prakaṭamuddeśanirdeśapratinirdeśairbhagavatā prakāśitam vi.pra.121kha/1, pṛ.19
  4. = bka' lung śāsanam — sangs rgyas kyi bstan pa buddhaśāsanam a.ka.154ka/70.2; gzhan sangs rgyas kyi bstan pa la 'dun par byed pa buddhaśāsane parāvarjanāt sū.a.152ka/35; bstan pa 'jig pa śāsanalopaḥ la.a.132kha/79; śāsaḥ — ston pa zhes pa la sogs pa ni bstan pa ste/ sangs rgyas nyid kyi thabs la goms pa yin te śāsināmiti śāsanaṃ śāsaḥ, buddhatvopāyābhyāsaḥ bo.pa.69kha/37; anuśāsanī — bstan pa la mthun par 'dzin pa pragrāhitā anuśāsanīṣu śi.sa.157kha/151; darśanam — thub pa'i bstan pa rnam gnyis chu zla bzhin// munerdvidhādarśanamambucandravat ra.vi.120ka/91; 'dir sangs rgyas pa'i bstan pa ni dus thams cad du gos dkar po ma yin te iha bauddhadarśanaṃ sarvadā na śuklapaṭam vi.pra.92ka/3.3
  5. = bstan pa nyid upadeśatā — de gnyis ka dang bral bas ma nges pa'i phung por bstan pa yang dag pa ji lta ba bzhin du rab tu shes so// tadubhayavigamādaniyatarāśyupadeśatāṃ ca (yathābhūtaṃ) prajānāti da.bhū.253kha/50;
  1. 38; uddiṣṭam — bum pa'i ming gis bstan pa'i dngos po ghaṭasaṃjñayoddiṣṭo bhāvaḥ vi.pra.148kha/1, pṛ. 47; ma.ṭī.193kha/9; vyapadiṣṭam — lam yang bstan pa mārgo vyapadiṣṭaḥ a.śa.250ka/229; sūcitam — dgos pa dang rab tu byed pa de yang bsgrub par bya ba dang sgrub par byed pa'i mtshan nyid yin pas 'brel pa shugs la bstan to// prayojanaprakaraṇayoḥ sādhyasādhanalakṣaṇaḥ sambandha iti sūcitam vā.ṭī.52ka/4; jñāpitam — rnam par shes pa rten cing 'brel bar 'byung ba ni gyur pa'i sgras bstan pa'o// pratītyasamutpannatvaṃ punarvijñānasya pariṇāmaśabdena jñāpitam tri.bhā.147kha/30; viditam — khams ni gnas skabs gsum dag tu/ /ming gsum gyis ni bstan pa nyid// dhātustisṛṣvavasthāsu vidito nāmabhistribhiḥ ra.vi.96ka/40; anuśiṣṭam — ji skad bstan pa bzhin du sgrub pa yathānuśiṣṭapratipattiḥ sū.a.212kha/117; pratipāditam — de dag kyang dge slong gi 'dul bar bstan pas de nyid las khong du chud par bya'o// etacca bhikṣuvinaye pratipāditaṃ tatraivāvadhāryam bo.pa.102kha/71; paridīpitam — 'bras bus rgyu rjes su dpag la/ rgyus kyang 'bras bu rjes su dpag go zhes bstan pa yin te kāryeṇāsyānumānam, kāraṇena ca kāryasyeti paridīpitam abhi.sphu.275kha/1101; upapāditam — de bzhin gshegs pa nyid dang khams/ /'dra ba nyid du bstan pa yin// dhātostathāgatenaiva sādṛśyamupapāditam ra.vi.110kha/70; upanītam — de ci'i phyir 'di ltar bstan zhe na tatkimidamupanītamiti jā.mā.90kha/103; praṇītam — sangs rgyas bstan pa sgrub pa'i phyir buddhapraṇītānuṣṭhānāt sū.a.179ka/73; uditam — zab cing rgya cher bshad pa gzhan la phan phyir bstan pa'i chos chen la gāmbhīryaudāryavāde parahitakaraṇāyodite dīrghadharme sū.a.138kha/13; uktam — rig byed la yang gnod can gyi/ /tshad ma rjes dpag med nyid bstan// (?) vede'pi bādhakaṃ mānamuktamevānumātmakam ta.sa.113ka/977; proktam — rig byed sogs kyis bstan pa'i don/ /ston par byed vedādiproktārthapratipādakam ta.sa.121ka/1047; prajñaptam — sman pas bstan pa'i zas vaidyaprajñaptairāhāraiḥ vi.va.207ka/1.81;

{{#arraymap:bstan pa

|; |@@@ | | }}