dgod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dgod pa
* kri.
  1. (varta., saka.; bhavi., bhūta. bgad pa/ vidhau dgod) hasati — hasatyasau a.ka.24.70; hasate — kiṃ kāraṇaṃ tvaṃ hasase kā.vyū.223ka/285
  2. ('god pa ityasya bhavi.) i. sthāpayāmi — sems can mya ngan 'das la dgod sattvān sthāpayāmi nirvṛttau sa.du.147ka/146 ii. nipātyate — āryajñānagocaraviṣayābhiniveśāt nāstitvadṛṣṭiḥ punarnipātyate la.a.121ka/67 iii. nyaset — de nas rnal 'byor ma rnams dgod yoginīnāṃ tato nyaset he.ta.26kha/88; vinyaset — kāyavākcittarāgāṃśca lalāṭādiṣu vinyaset vi.pra.62kha/4.110; sthāpayet lo.ko.426; pātayet — gandhakakṣapuṭe rājannauṣadhīḥ pātayet kramāt vi.pra.148kha/3.96
  • saṃ.
  1. hāsaḥ — hāsabhūtena nabhasaḥ śaradvikacaraśminā jā.mā.400/234; parihāsaḥ — etameva pratyayaṃ kṛtvā parihasannapi paraḥ saha yuktaparihāso bhavati nāyuktaparihāsaḥ bo.bhū.135kha/174; hāsyam — atra śarīre sa evodāno mukhena gītādikaṃ hāsyālāpādikaṃ karoti vi.pra.238kha/2.43; aṭṭahāsaḥ — drag cing mi bzad dgod ghorāṭṭahāsaḥ sa.u.9.26; prahāsaḥ — prasaktamandrastanitā virejurdhīraprahāsādiva te ghanaughāḥ jā.mā.174/100; hasitam — tāstamūcuḥ samunmīlad vilāsahasitatviṣaḥ a.ka.6.161; vihasitam — aniyataruditasthitavihasitavāk… paribhavabhavanaṃ bhavati ca niyatam jā.mā.185/107
  2. (pā.) hāsyaḥ,o yam, rasaviśeṣaḥ — śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ bībhatsaraudrau ca rasāḥ a.ko.1.8.17; śṛṅgāro vīraḥ karuṇā adbhutaḥ hāsyaṃ bhayānakaḥ bībhatsaḥ raudraḥ cakārāt śāntaśca ete śṛṅgārādayo nava rasā bhavanti a.vi.1.8.17
  3. (pā.) hasitam, prajñopāyayoranurāgasūcakaḥ — dgod pa dag pa slob dpon nyid hasitaśuddhyā tvācāryaḥ he.ta.17ka/54
  4. (nā.) hasanī, nadī — nadyaḥ … naṅgā pataṅgā tapanī citrā rudanī hasanī āśīviṣā vetravatī ca… hasanyāṃ kinnarīsnuṣā vi.va.213kha/1.88
  5. = nye bar 'god pa upanyāsaḥ, vākyopakramaḥ — upanyāsaṃ kariṣyāmi padānāṃ śṛṇu me suta la.a.67kha/16; upakramaḥ — rgol ba dgod pa codyopakramaḥ ta.pa.70kha/593
  6. = 'jog pa niveśanam, sthāpanam — vyatibhedāparijñāne nirvāṇe ca niveśanam abhi.a.8.40; sthāpanam; dra. dgod par bgyi sthāpayiṣyāmi pra.vi.3.37; pratiṣṭhāpanam; dra. dgod par pratiṣṭhāpayitum da.bhū.112kha/19
  7. vinyāsaḥ, racanam — dkyil 'khor dgod pa maṇḍalavinyāsaḥ sa.du.233/232; nyāsaḥ — yi ge dgod pa akṣaranyāsaḥ vi.pra.65ka/4.114; 'khrul 'khor dgod pa yantranyāsaḥ vi.pra.115kha/; khyim gyi 'khor lo dgod pa rāśicakranyāsaḥ vi.pra.247kha/2.61; racanā — phyi rol du 'byung po'i shing gi 'dab ma dgod do bāhye bhūtavṛkṣapatraracanā vi.pra.137ka/3.73; sbyor ba dgod pa prayogaracanā ta.pa.199kha/866
  8. = rtsom pa racanā, praṇayanam — gzhung dgod pa grantharacanā ta.pa.261kha/993
  9. = dbyibs sanniveśaḥ — kha dog dang dgod pa la sogs pa varṇasanniveśādi abhi.sphu.326kha/1222
  10. pratikṣepaḥ pra.a.47kha/54;
  • vi. hāsinī — itīva śrīḥ kṣitīśānāṃ hāracāmarahāsinī a.ka.24.16.

{{#arraymap:dgod pa

|; |@@@ | | }}