dpe

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dpe
* saṃ.
  1. dṛṣṭāntaḥ — rmi lam dri za'i 'khor lo dang/ /smig rgyu nyi ma zla ba dang/…dpe rnams kyis// svapnagandharvacakreṇa marīcyā somabhāskaraiḥ …dṛṣṭāntaiḥ la.a.161kha/111; udāharaṇam—dpe 'di nyid dbang byas nas ni/ /de skad bshad min nodāharaṇamevaikamadhikṛtyedamucyate pra.vā.144ka/4.121; nidarśanam — rtag dang khyab pa nyid dag gi/ /dpe ni bsgrub byas stong par bstan// nityavyāpitvayoruktaṃ sādhyahīnaṃ nidarśanam ta.sa.9kha/115; udāhṛtiḥ — de la don ni bstan pa yi/ /don du dpe ni phyogs tsam brjod// tatrodāhṛtidiṅmātramucyate'rthasya dṛṣṭaye pra.vā.146ka/4.152
  2. upamā — khyod kyi yon tan bla med la/…/dpe lta mchis par ga la gyur// anuttarāṇāṃ kā tarhi guṇānāmupamāstu te śa.bu.111kha/34; upamānam — 'dir ni bzhin gyi sgra yis 'ga'/ /dpe 'di nyid du 'khrul pa bskyed/ /ti nga'i mtha' yis dpe ma yin/ /zhes pa yid ches gsung bzlas (?'das )nas// keṣāṃcidupamābhrāntiriva śrutyeha janyate nopamānaṃ tiṅantenetyatikramyāptabhāṣitam kā.ā.329kha/2.224; aupamyam — 'dis ni rigs yod pa nyid dangdpe zhes bya ba khyad par de dag bsdus te anena gotrasyāstitvaṃ…dvidhaupamyaṃ cetyeṣa prabhedaḥ saṃgṛhītaḥ sū.vyā.137ka/11; rin po che'i snod phye ba ni de'i dpe'o// vivṛtā ratnapeṭā tadaupamyam sū.vyā.152kha/37
  3. rūpakam — de slob dpon las bslab pa sngar byas shing dpe blangs pa las bltas shing bltas shing ri mo 'dri bar byed do// sa ācāryasyāntikācchikṣāpūrvaṅgamaṃ rūpakamādāya dṛṣṭvā dṛṣṭvā pratirūpakaṃ karoti śrā.bhū.146ka/397; ādarśaḥ — dpe gzhan mthong na sbyin par byed do// yang na ni gzhan bris te sbyin par byed do// ādarśamanyaṃ dṛṣṭvā lekhayitvā vānyad dadāti bo.bhū.68kha/88;
  • pā.
  1. upamā i. śabdālaṅkārabhedaḥ — rang bzhin brjod dang dpe dang ni/…dgongs pa can/ /'di dag tshig rnams dag gi ni/ /rgyan du sngon gyi mkhas pas bstan// svabhāvākhyānamupamā…bhāvikam iti vācāmalaṅkārā darśitāḥ pūrvasūribhiḥ kā.ā.322ka/2.4; ji lta ci zhig ltar mtshungs par/ /gsal bar gang du rtogs byed pa/ /de ni dpe zhes bya ste yathā kathaṃcitsādṛśyaṃ yatrodbhūtaṃ pratīyate upamā nāma sā kā.ā.322kha/2.14 ii. rūpakabhedaḥ — gtso bo dang ni phal pa la/ /chos mthun chos mi mthun mthong bas/ /dpe dang ldog pa can zhes pa'i/ /gzugs can rnam pa gnyis 'dod dper// iṣṭaṃ sādharmyavaidharmyadarśanādgauṇamukhyayoḥ upamāvyatirekākhyaṃ rūpakadvitayaṃ yathā kā.ā.325ka/2.87
  2. dṛṣṭāntaḥ i. vyāptipradarśanaviṣayaḥ — de bas na dpe zhes bya ba ni rjes su 'gro ba dang ldog pa'i tshig gi don bstan pa yin no// tasmād dṛṣṭānto nāmānvayavyatirekavākyārthapradarśanaḥ nyā. ṭī.90kha/251; 'di ni khyab pa'i yul bstan pa'i dpe yin no// ayaṃ vyāptipradarśanaviṣayo dṛṣṭāntaḥ nyā. ṭī.79kha/212; chos dang mthun pa'i dpe sādharmyadṛṣṭāntaḥ nyā.ṭī.86kha/237; chos dang mi mthun pa'i dpe vaidharmyadṛṣṭāntaḥ nyā.ṭī.86kha/238 ii. padārthabhedaḥ — tshad madpechad pa'i gnas pramāṇam…dṛṣṭāntaḥ…nigrahasthānam ma.vyu.4530 (70kha).

{{#arraymap:dpe

|; |@@@ | | }}