gnas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas
* saṃ.
  1. = sa cha sthānam—'du 'dzi med pa'i gnas su song ste nisaṅgaṃ sthānaṃ gatvā ma.mū.180kha/108; padam —dka' thub kyi gnas āśramapadam jā.mā.165ka/191; nyi ma srid pa'i mig dag ni/ /'jig rten pha rol gnas song tshe// lokottarapadaṃ yāte bhānau bhuvanacakṣuṣi a.ka.79ka/62.61; āyatanam — dgon pa'i gnas de na rtsa ba dang 'bras bu dka' thub can rnams kyis bzar rung ba tasminnaraṇyāyatane tāpasajanopabhogayogyaṃ mūlaphalam jā.mā.32ka/37; āspadam — tshur shog khyod kyi rang gi gnas/ /bA rA Na sI nyid du 'dong// ehi vārāṇasīmeva gacchāvaste nijāspadam a.ka.146kha/14.88; bhūmiḥ — skyed mos tshal gyi gnas su udyānabhūmim vi.va.290ka/1.112; uddeśaḥ — skabs der bzod pa smra ba ni/ /dben pa'i gnas na rab dgyes pas// atrāntare kṣāntivādī viviktoddeśanirvṛtaḥ a.ka.251kha/29.51; pratyuddeśaḥ — song rigs kyi bu lho phyogs kyi rgyud 'di nyid kyi phyogs kyi sgo'i gnas rgya mtsho'i 'gram zhes bya ba gaccha kulaputra, ayamihaiva dakṣiṇāpathe samudrakaccho nāma digmukhapratyuddeśaḥ ga.vyū.279kha/360; deśaḥ — me tog 'khri shing gis rgyas pa/ /rdzing bu dga' ba'i gnas der ni// tasmin puṣkariṇīramye deśe phullalatākule a.ka.36ka/54.18; okaḥ — mi bzad me lce brgya phrag gis/…/dmyal ba'i gnas ni skyo bar byas// tīvravahniśikhāśataiḥ…cakre sakhedaṃ narakaukasām a.ka.195ka/82.36; kṣayaḥ — brkam chags log pa'i brtul zhugs can/ /chags sdang snyigs ma can rnams kyi/ /rtag tu tsha ba'i zangs chen ni/ /'di dag 'jig pa med pa'i gnas// mithyāvratānāṃ lubdhānāṃ rāgadveṣakaṣāyiṇām etāsu nityataptāsu kumbhīṣvevākṣaya kṣayaḥ a.ka.111kha/10.132; vīthikā — 'di ni nges par shing ta ma la'i gnas so// eṣā khalu tamālavīthikā nā.nā. 238ka/119
  2. (lākṣaṇikārthe :) sthānam — dogs pa'i gnas āśaṅkāsthānam pra.vā.47kha/4.30; dge ba'i gnas su dgod pa'i phyir kuśale sthāne pratiṣṭhāpanārtham bo.bhū.117ka/151; padam—skrag pa'i gnas uttrāsapadam sū.vyā.133kha/6; chos kyi 'byung gnas spangs pa yis/ /chos gnas dag pa gzhan dag med// nānyad dharmapadaṃ śuddhaṃ muktvā dharmodayākṣaram gu.si.6kha/14; bhājanam — de/…/dam pa rnams kyis smad pa'i gnas// sa satāmavamānasya bhājanam a.ka.174kha/78.18; āyatanam — de 'dod pa rnams lanyes pa mang po'i gnas su gyur pa'i phyir sa kāmān…anekadoṣāyatanatvāt jā.mā.110ka/128; niketanam — de slad 'tshe dang sdig pa'i gnas/ /chos min mang ba'i rgyal srid 'di/ /yongs su btang la tasmādidaṃ parityajya hiṃsāpāpaniketanam adharmabahulaṃ rājyam a.ka.20kha/52.13; āspadam—dbang bskur srid gsum phun tshogs gnas// abhiṣekaṃ tribhavāspadam pra.si.31ka/74; nilayaḥ — de yis bzod pa'i gnas de la/ /gus pa yis ni dang bar byas// sa tayā kṣāntinilayaḥ praṇayena prasādhitaḥ a.ka.212ka/87.26; sanniśrayaḥ — me'i cha lugs can gyi bu lta ba'i gnas ni 'di gsum yin te traya ime agnivaiśyāyana dṛṣṭisanniśrayāḥ a.śa.279ka/256; bhūmiḥ — rtogs (? rtog )gnas min phyir dpe las 'das pa'i phyir// atarkabhūmerupamānivṛttitaḥ ra.vi.65ka/89; pradeśaḥ — ngas bu mo uta pa la rga bas skyo bar byas nas/ brtul zhugs kyi gnas lnga la bzhag pa mayā…kuvalayā dārikā (jarayā) saṃvejya pañcasu vratapradeśeṣu pratiṣṭhāpitā a.śa.202kha/186
  3. = go 'phang padam — rdo rje sems dpa'i gnas gang yin/ /tshe 'di nyid la thob par 'gyur// prāpyate janmanīhaiva vajrasattvapadaṃ yayā gu. si.2kha/6; sthānam—bla med gnas su 'gro bar 'gyur// vrajantyanuttaraṃ sthānam gu.si.2kha/6
  4. = gnas khang bhavanam—de bzhin gshegs pa klu'i rgyal po btang bzung gi gnas na bzhugs so// tathāgato mucilindanāgarājabhavane viharati sma la.vi.181kha/276; phyag na rdo rje'i gnas su 'gro bar 'gyur ro// vajrapāṇibhavanaṃ gacchati ma.mū.211kha/230; bdud kyi gnas mārabhavanam sū. bhā.147kha/28; sadanam—'dod pa kun dang bde ba kun/ …/lha rnams gnas ni thams cad las/ /khyad 'phags rgyal pos mthong gyur nas// sarvakāmaṃ sarvasukhaṃ…sarvātiśayitaṃ dṛṣṭvā devānāṃ sadanaṃ nṛpaḥ a.ka.43kha/4.83; agāram — gnas su lhan cig nyal na yang ngo// agāre sahasvapne vi.sū.42ka/53; bsam gtan gyi gnas su zhugs nasnyin mtshan 'das so// praviśya dhyānāgāraṃ…ahorātramatināmayāmāsa *jā.mā.32kha/38; niketaḥ — dur khrod dang ni khang stong ri bo dang/…dka' thub can rnams gnas med 'khod par 'gyur// śmaśānaśūnyālayaparvateṣu…niketahīnā yatayo vasanti jā.mā.110kha/128; sadma — 'ga' zhig nags dang gzhan dag ni/ /lha rnams dag gi gnas su song// araṇyaṃ kaiścidākrāntamanyaiḥ sadma divaukasām kā.ā.334kha/3.7; veśma — gal te blo gnas chags pa'i dra ba na/ /gnas na mativeśmani lobhapañjare yadi tiṣṭhanti bo.a.9kha/4.35; saudham — yid ni rab tu dang ba'i rtse dga'i gnas/ /bu yi bzhin ras gang tshe bdag gis mthong// manaḥprasādasya vilāsasaudhaṃ drakṣyāmi sūnorvadanaṃ kadāham a.ka.192ka/22.3; śālā — me yi gnas na bdag gis ni/ /gser dag sbas te bzhag nas yod// suvarṇamagniśālāyāmasti gūḍhaṃ dhṛtaṃ mayā a.ka.171ka/19.86; gharam mi.ko.139kha
  5. = 'dug gnas vāsaḥ —nyi ma nub gyur zla ba mdzes/ /'dab chags rnams ni gnas su song// gato'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ kā.ā.330ka/2.241; dur khrod kyi ni gnas/ /bya rog skyo rgyu yin nam ci// śmaśānavāsaḥ kākasya kimudvegasya kāraṇam pra.a.144kha/154; āvāsaḥ — nyid kyi gnas su slar dong ngo// svamāvāsaṃ pratijagāma jā.mā.45kha/54; nivāsaḥ — sngon gyi gnas rjes su dran pa pūrvanivāsānusmṛtiḥ abhi.bhā.61ka/1107; saṃvāsaḥ —kye ma gnas ni brjed gyur nas/ /'phral la gzhan du rgyug pa nyid// aho vismṛtasaṃvāsa…sahasā'nyatra dhāvati a.ka.110kha/10.124; vasatiḥ — lha rnams bdag po dga' bas skabs gsum gnas su song bar gyur// tridaśavasatiṃ prītaḥ prāyāt patistridivaukasām a.ka.296kha/38.21; āvasathaḥ — rang gi skyed mos tshal nyams dga' ba'i sa phyogs shig tu de'i gnas byed du bcug ramaṇīye svasminnudyānavanapradeśe tasyāvasathaṃ kārayāmāsa jā.mā.129ka/149; niveśaḥ — 'thab krol can gyis gnas mi 'thob par bya ba'i phyir kalikaraniveśāsampattyartham vi.sū.62ka/79; niveśanam — dge bsnyen ma phul du byung ba'i gnas gang na ba der song ste yena prabhūtāyā upāsikāyā niveśanaṃ tenopasaṃkramya ga.vyū.6ka/105; ālayaḥ — rgya mtsho chu srin rnams kyi gnas// sāgaro makarālayaḥ a.śa.10kha/9; phyag 'tshal bskor ba byas te bdag bdag gi gnas su dong ngo// abhivādya pradakṣiṇīkṛtya cainaṃ svān svānālayānabhijagmuḥ jā.mā.27ka/32; nilayaḥ — lha'i gnas/ /dga' ldan zhes pa thob gyur te// tuṣitābhidham avāpa devanilayam a.ka.230kha/89.118; rigs de ni gzhi zhes kyang bya/ rton pa dang rgyu dang rten pa dang nyer gnas dang sngon du 'gro ba dang gnas zhes kyang bya'o// tatpunaretadgotramādhāra ityucyate upastambho heturniśraya upaniṣatpūrvaṅgamo nilaya ityapyucyate bo.bhū.2kha/2; āśrayaḥ — de skad gsal bar bka' stsal nas/ /bcom ldan rang gi gnas su gshegs// yāte bhagavati spaṣṭamityādiśya nijāśrayam a.ka.87ka/9.8; āśayaḥ — de ni song bas mi bsrun pa'i/ /grogs bzhin nyon mongs tshogs kyi gnas/ /lcags kyi rang bzhin rtsub po yi/ /grong khyer ngan 'gro mang po thob// sa vrajannagaraṃ prāpa durgaprāyamayomayam paruṣaṃ khalasauhārdamivāyāsacayāśayam a.ka.245kha/92.37; padam — de nas bcom ldan la btud nas/ /mi bdag rang gi gnas song tshe// bhagavantaṃ praṇamyātha prayāte svapadaṃ nṛpe a.ka.348kha/46.18; pratiśrayaḥ — zas 'dod pa rnams la zas sbyin par byed do//…gnas 'dod pa rnams la gnas bhojanaṃ bhojanārthibhyo dadāti…pratiśrayaṃ pratiśrayārthibhyaḥ bo.bhū.79kha/102; sanniveśaḥ — yongs su zil gnon srid pa 'dir ni 'di nyid bdag gi gnas// paribhavabhuvane'sminneṣa naḥ sanniveśaḥ a.ka.223ka/24. 170; dhāma — de nas dus kyis sa yi bdag/ /bsod nams them skas dag las ni/ /lha yi gnas su yang dag 'dzegs// tataḥ kālena sukṛtasopānaiḥ pṛthivīpatau divyadhāmasamārūḍhe a.ka.22ka/3.32; dhānī — rgyal po'i gnas brtan pa zhes bya ba sthirā nāma rājadhānī ga.vyū.35kha/130
  6. = lha khang āyatanam, devakulam — lha'i gnas la lta bar bya'o// devāyatanaṃ prekṣāmahe nā.nā.227kha/23; dbang phyug chen po'i gnas maheśvarāyatanam ma.mū.279kha/438; du rga'i gnas durgāyatanam a.ka.202ka/84.32
  7. = bsti gnas āśramaḥ, munīnāṃ vāsasthānam — thub pa gnas la gnas pa bkres phongs pa/ /de yi phyed du ngas ni lus kyang btang// munirāśramavāsi kṣudhārtastasya kṛtena mayāśrayu tyaktaḥ rā.pa.239kha/136; bsrungs ma nyug rum bcas par bud med rnams/ /bdag gi gnas su rang dgar lhags pa la// striyo'bhiyātā yadi te mamāśramaṃ yadṛcchayāntaḥpurarakṣibhiḥ saha jā.mā.170ka/196
  8. āśramaḥ, brahmacaryādiḥ — brahmacārī gṛhī vānaprastho bhikṣuścatuṣṭaye āśramo'strī a.ko.2.7.4; āśrāmyantyasminniti āśramaḥ śramu tapasi khede ca a.vi.2.7. 4
  9. tīrtham, puṇyakṣetram — sems can bsod nams 'dod pa rnams la bsod nams kyi gnas bstan pa'i phyir puṇyakāmānāṃ sattvānāṃ puṇyatīrthopadarśanārtham a.śa.106kha/96; mandiram — mi bdag'byer 'jig ces bya ba/ /bsod nams phun tshogs gnas su gyur// nṛpaḥ…abhūtpuraṃdaro nāma mandiraṃ puṇyasampadaḥ a.ka.259kha/31.3; āyatanam — sangs rgyas thams cad kyi zhing gi mu stegs can gyi gnas su nye bar 'gro ba sarvabuddhakṣetratīrthyāyatanopagatam la.a.71kha/19
  10. viṣayaḥ — rang gi skye bo dang yongs kyi skye bo dang yul dang gnas dang bran dangchung ma la sogs pa yang bsrung bar bgyi'o// svajanaparijanadeśaviṣayabhṛtya…bhāryādirakṣāṃ ca karomi sa.du.118ka/200
  11. = grong/ tshong rdal pattanam — 'gro ba'i gnas dang bral bar 'dod pa rnams// gatipattanavipravāsaśīlāḥ bo.a.2kha/1.11; 'gro ba nyid tshong rdal te/ zong gi rdzas nyo ba dang 'tshong ba'i grong khyer ni 'dir tshong rdal yin la gataya eva pattanāni paṇyadravyakrayavikrayanagarāṇi iha pattanāni bo.pa.48ka/8; puram — gsal ba la sogs dkyil 'khor ldan/ /de bzhin gshegs pa kun gyi gnas// svacchādimaṇḍalairyuktaṃ sarvatāthāgataṃ puram gu.sa.81ka/2; tshangs pa'i gnas brahmapura lo.ko.1364; 'jigs pa med pa'i gnas abhayapura lo.ko.1364; puriḥ lo.ko.1364
  12. = sa gzhi bhūmiḥ, pṛthivī—rnam grangs kyi tshig go//…sa gnas nor 'dzin dang paryāyavacanam…pṛthivī bhūmirvasundharā la.a.132ka/78; kṣitiḥ mi.ko.146ka
  13. = skyabs layanam, śaraṇaparyāyaḥ ma.vyu.1747(38kha); phan dang bde dang skyob pa dang/ /mi rnams kyi ni skyabs dag dang/ /gnas dang hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nṛṇām abhi.a.7kha/4.27
  14. = gzhi/ ādhāraḥ — rten pa'i byed rgyu ni gang gi gnas su gang gyur pa ste dhṛtikāraṇaṃ yad yasyādhārabhūtam ma.bhā.7kha/2.9; la lar ni bde ba'i gnas su'o// kvacit saukhyādhāraḥ ta.si.67kha/177; samāśrayaḥ — thog ma med dus can gyi khams/ /chos rnams kun gyi gnas yin te// anādikāliko dhātuḥ sarvadharmasamāśrayaḥ ra.vyā.111kha/72; āśayaḥ —sems can de dag gi nad kyi gzhi dang gnas dang snga nas gzhi yod pa rtogs nas teṣāṃ sattvānāṃ nidānamāśayānuśayaṃ copalakṣya a.śa.88ka/78; bhājanam — lus zhes bya ba 'di nisdug bsngal mang po'i gnas// bahurogabhājanaṃ …śarīrasaṃjño'yam jā.mā.182ka/211; padam — bstan bcos kun gyi lus ni mdor bsdu na/ /rdo rje yi ni gnas bdun 'di dag go// kṛtsnasya śāstrasya śarīrametat samāsato vajrapadāni sapta ra.vi.54ka/1; rtogs pa'i don rdo rje lta bu'i gnas te/ gzhi yin pa'i phyir rdo rje'i gnas so// vajropamasyādhigamārthasya padaṃ sthānamiti vajrapadam ra.bhā.74ka/1; dang po dag pa ni dang po'i dag pa ste chos kyi sku'o// de nyid gnas te dmigs pa'o// ādiśuddhamādiśuddhiḥ, dharmakāyaḥ tadeva padamālambanam kha.ṭī.155kha/235; bslab pa'i gnas lnga pañca śikṣāpadāni a.ka.77ka/7.65; adhiṣṭhānam— rang gi don dgos pa mthar ma phyin pa bar ma do'i gnas 'dor du 'jug pa'o// aniṣṭhitasvakāryasya cāntarādhiṣṭhānaparityāgaḥ bo.bhū.60ka/78
  15. = 'byung gnas ākaraḥ — bde ba dag ni thams cad kyi/ /yon tan rgya mtshor gnas phyir ro// sarveṣāṃ sarvasaukhyānāmākaratvād guṇodadhau jñā.si.48ka/123; rgya mtsho che bzhin dpag med pa'i/ /yon tan rin chen mi zad gnas// mahodadhirivāmeyaguṇaratnākṣayākaraḥ ra.vi.56kha/37
  16. = lus āśrayaḥ, śarīram — 'di la gnas dang ni/ /rten pa rgyas pa'i don du gnyis// iha puṣṭyarthamāśrayāśritayordvayam abhi.ko.8kha/496; gnas ni dbang po dang bcas pa'i lus so//…rten pa ni sems dang sems las byung ba'i chos rnams so// āśrayo hi sendriyaḥ kāyaḥ…āśritāścittacaittāḥ abhi.bhā.141kha/496; rten ni gnas gzhan du gyur pa'o// āśraya āśrayaparāvṛttiḥ sū.vyā.172kha/65
  17. vāstu — gnas bstabs pa dang gnas mal bstabs pa dangbsnyen bkur ba bstabs pas vāstuparihāreṇa śayanāsanaparihāreṇa…upasthāyakaparihāreṇa vi.va.148kha/2.122; vastu — gnas thams cad grub pa'am byas pa'am zin pa la'o// phyi rol nye 'khor 'dom gang dang ldan pa'o// sarvajātakṛtaniṣṭhitaṃ vastu sa bahirvyāmopavicāram vi.sū.57ka/71; ser skya'i gnas kyi grong khyer chen po kapilavastu mahānagaram la.vi.79kha/107
  18. = dbyibs sanniveśaḥ — gzugs ni 'byung ba chen po rnams kyi gnas kyi bye brag go// rūpaṃ ca bhūtānāṃ sanniveśaviśeṣaḥ la.a.137kha/84
  19. = gnas skabs avasthā — 'di lta ste/ blo gros chen po gang gA'i klung gi bye ma rnams rang bzhin gzhan du mi rtsom ste/ bye ma rnams ni bye ma'i gnas nyid do// tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā na vālukāsvabhāvāntaramārabhate, vālukāvasthā eva vālukāḥ la.a.148ka/94
  20. = skabs prakṛtam, prakaraṇam — de lta bu'i gnas su bye brag tu smra bas sgra kho na yin no zhes bya ba smras te/ dmigs pa zhes bya bar skabs dang sbyar ro// evaṃ prakṛte vaibhāṣika āha—śabda eva ālambanamiti prakṛtam abhi.sphu.119ka/815
  21. padavī — skyes bu dag ni su zhig 'di/ /rig pa 'dzin pa'i 'khor los sgyur ba'i gnas dag ma thob 'dug pa yin nam snyam// ko'pyayaṃ no vidyādharacakravartipadavīmaprāpya viśrāmyati nā.nā.229ka/38
  22. kakṣā— 'go la'i 'dod pa rnam pa sna tshogs gnas la sogs pa'i dbye ba tha dad pas brjod do// bahuvidhaṃ golamataṃ kakṣādibhedāntareṇoktam vi.pra.189kha/1.53; 'dir gnas dang po la zla ba dang gnyis pa la gza' lag dang iha prathamakakṣāyāṃ candraḥ, dvitīyāyāṃ budhaḥ vi.pra.190ka/1.53
  23. = srid pa sthānam, sambhavaḥ, avakāśo vā — gnas dang gnas ma yin pa mkhyen pa'i stobs sthānāsthānajñānabalam sū.vyā.258ka/178; srid pa ni gnas so// mi srid pa ni gnas ma yin pa'o//…sdug bsngal 'gog pa 'di ni gnas yin no// sambhavaḥ sthānam, asambhavo'sthānamiti…sthānametad yat duḥkhasya nirodhaḥ abhi.sphu.267ka/1085; sangs rgyas kyi chos ni zab pa lags pas bu mo 'dis rtogs par mi 'gyur ba gang lags pa'i gnas de mchis so// gambhīrā buddhadharmāḥ sthānametadvidyate yadasau dārikā na vijñāsyati vi.va.139kha/1.29
  24. = mig 'dzum bco brgyad kāṣṭhā, aṣṭādaśanimeṣātmakakālaḥ—aṣṭādaśa nimeṣāstu kāṣṭhā triṃśattu tāḥ kalā a.ko.1.4.11; kāśata iti kāṣṭhā a.vi.1.4.11
  25. āsanam, guṇabhedaḥ — sandhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ ṣaḍguṇāḥ a.ko.2.8.18; kālapratīkṣāṃ kurvan āsyata iti āsanam āsa upaveśane a.vi.2.8.18
  26. sthānam, sthitiḥ — gnas gsum mngon du gyur pas ma'i mngal du bu chags par gyur te trayāṇāṃ sthānānāṃ sammukhībhāvāt mātuḥ kukṣau garbhasyāvakrāntirbhavati abhi.bhā.117ka/410
  27. = 'gro ba gatiḥ — chang de nyung ngu 'thungs kyang rnam par smin pa ni/ /mi yi gnas su skyes kyang tshul khrims lta ba nyams// laghurapi ca vipāko madyapānasya yaḥ syānmanujagatigatānāṃ śīladṛṣṭīḥ sa hanti jā.mā.93kha/108; dud 'gro'i gnas dang yi dwags dbul 'gyur ba/ /mthong bar 'dod pa'ang de ni su zhig yong// tiryaggatiṃ pretadaridratāṃ ca ko nāma taddraṣṭumapi vyavasyet jā.mā.93kha/108; bde ba'i gnas su gshegs kyang e ma'o chos nyid bzang sugatiṃ gateṣvapi aho sudharmatā sa.du.111kha/174
  28. = gnas nyid pātratā — e ma'o yon tan chen pos bdag gi lus/ /phyag gi gnas kyi khyad par can du byas// aho namaskāraviśeṣapātratāṃ prasahya nītāsya guṇātanustanuḥ jā.mā.6ka/6
  29. anvayaḥ (ālayaḥ) — bdud gnas gzhal med khang mtho mdzes pa dag/ /bdud bcas kun du bskyod cing skrag par byed// mārānva(mārāla)yān kṣubdhavimānaśobhān saṃkampayaṃstrāsayate samārān sū. a.147kha/28; āśā (āsaḥ) — nags gnas 'dod chung chog shes dang// vanāśālpecchatā tuṣṭiḥ abhi.a.4ka/1.54; padam — gnas dang don dang lus su snang ba'i rnam par shes pa rnams gzhan du gyur pa ni zag pa med pa'i dbyings te/ rnam par grol ba'o// padārthadehanirbhāsānāṃ vijñānānāṃ parāvṛttiranāsravo dhāturvimuktiḥ sū.vyā.173ka/66;
  • pā.
  1. sthitiḥ, saṃskṛtadharmasya lakṣaṇaviśeṣaḥ — mtshan nyid dag ni skye ba dang/ /rga dang gnas dang mi rtag nyid// lakṣaṇāni punarjātirjarā sthitiranityatā abhi.ko.5kha/253
  2. pratiṣṭhā — gnas dang lus dang longs spyod du snang ba'i rnam par shes pa pratiṣṭhādehabhoganirbhāsānāṃ vijñaptīnām kha. ṭī.153ka/231; lus dang longs spyod gnas 'dra bar/ /srid pa gsum la ma rtogs shig// dehabhogapratiṣṭhābhaṃ tribhavaṃ na vikalpaye la.a.171kha/130; gnas kyi gzhi ni snod kyi 'jig rten te pratiṣṭhāvastu bhājanalokaḥ ma.bhā.5ka/1.18; lus dang longs spyod gnas lta bur/ /mi yi rnam par shes pa snang// dehabhogapratiṣṭhānaṃ(? ṭhābhaṃ) vijñānaṃ khyāyate nṛṇām la.a.73kha/21
  3. adhiṣṭhānam — gnas ni mdor bsdu na rnam pa bzhi ste/ byang chub sems dpa'i bya ba la nan tan mi byed pa la 'dzem pa gang yin pa de ni gnas dang po'o// de bzhin du byang chub sems dpa'i bya ba ma yin pa la nan tan byed pa la 'dzem pa gang yin pa de ni gnas gnyis pa'o// de bzhin du byang chub sems dpa'i bdag nyid kyi sdig pa 'chab pa la 'dzem pa gang yin pa de ni gnas gsum pa'o// de bzhin du byang chub sems dpa'i bdag nyid kyi 'dod (? 'gyod )pa skyes pa ston (rton )pa dang bcas pa zhar las byung ba la 'dzem pa gang yin pa de ni gnas bzhi pa ste adhiṣṭhānaṃ punaḥ samāsataścaturvidham bodhisattvakaraṇīyasyānanuṣṭhāne yā lajjā idaṃ prathamamadhiṣṭhānam tathā bodhisattvākaraṇīyasyānuṣṭhāne yā lajjā idaṃ dvitīyamadhiṣṭhānam tathā bodhisattvasyātmanaḥ praticchannapāpatāyāṃ yā lajjā idaṃ tṛtīyamadhiṣṭhānam tathā bodhisattvasya (sva)kaukṛtye samutpanne sapratisaraṇe ānuṣaṅgike yā lajjā idaṃ caturthamadhiṣṭhānam bo.bhū.133ka/171; lnga po 'di dag ni byang chub sems dpa' rnams kyi snyan par smra ba'i gnas yin telegs par smra bar bya ba dang legs par kun du dga' bar bya ba dang legs par dbugs dbyung ba dang legs par bstabs pa dang rigs pas bstan pa'o// pañcemāni bodhisattvānāṃ priyavāditāyā adhiṣṭhānāni…samyagālapanā, samyagānandanā, samyagāśvāsanā, samyak pravāraṇā, nyāyopadeśaśca bo.bhū.158ka/208
  4. āyatanam — de la gnas zhes bya ba ni de bzhin gshegs pas gsungs pa'i chos gdul ba la bya ste/ 'jig rten dang 'jig rten las 'das pa'i dkar po'i chos thams cad skye ba'i gnas yin pa'i phyir ro// tadāyatanaṃ tathāgatapravedito dharmavinayaḥ sarveṣāṃ laukikalokottarāṇāṃ śukladharmāṇāmutpattaye śrā.bhū.4ka/6
  5. niśrayaḥ — gnas ni rdzas dang sems te/ de la rdzas la brten nas mchod pa ni gos la sogs pa'o// niśraya upadhiścittaṃ ca tatropadhiṃ niśritya pūjā cīvarādibhiḥ sū.vyā.211ka/115
  6. sthānam, yathā : i. vidyāsthāne — rig pa'i gnas kyis yongs su bsdus pa de dag thams cad ni rig pa'i gnas lnga po dag yin te tānyetāni sarvavidyāsthānaparigṛhītāni pañca vidyāsthānāni bhavanti bo.bhū.52ka/68; 'jig rten pa'i bzo dang las kyi gnas rnams la mkhas par gyur pa yin no// laukikeṣu ca śilpakarmasthāneṣu kauśalyaprāptaḥ bo.bhū.135kha/174 ii. guhyasthāne — gang 'di de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams kyi gsang ba la 'jug pa'i gnas 'di lta ste/ sku'i gsang ba'amdus dang dus ma yin pa thugs su chud pa'i gsang ba'am sa yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ guhyasthānāni yaduta kāyaguhyaṃ vā… kālākālavicāraṇāguhyaṃ vā da.bhū.266ka/58 iii. nigrahasthāne — tshar gcad pa'i gnas nyi shu rtsa gnyis dvāviṃśatividhaṃ nigrahasthānam vā.ṭī.107ka/73
  7. pīṭham — gnas dang nye ba'i gnas dang ni/…/dur khrod nye ba'i dur khrod nyid// pīṭhaṃ copapīṭhaṃ ca…śmaśānopaśmaśānakam he.ta.8ka/22; dam tshig 'dus pa la gnas ni thams cad du bud med kyi pad+ma'o// samayamelāpake pīṭhaṃ sarvatra strīpadmaṃ bhavati vi.pra.171ka/3.166; rigs kyi gnas btang snyoms yang dag byang chub kyi yan lag go// kulapīṭhamupekṣāsambodhyaṅgam vi.pra.172ka/3.167;

{{#arraymap:gnas

|; |@@@ | | }}