mjug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mjug
# = mtha' antaḥ — mchod sbyin mjug tu yajñānte a.ka.3.80; paryantaḥ — śaṅkho nāma mahīpālaścakravartī bhaviṣyasi paryante bodhiyuktaśca kuśalaṃ samavāpsyasi a.ka.16.28; avasānam — nyin mo'i mjug tu dināvasāne a.ka.22.83
  1. = rjes pṛṣṭham — mjug nas 'ong pṛṣṭhataḥ āgacchati vi.va.356kha/2.157; viparyayeṇa pṛṣṭhāni abhi.ko.
  2. 68; sāmantakebhyo viparyayeṇa karmapathānāṃ pṛṣṭhāni veditavyāni abhi.bhā.209-2/677
  3. = lhag ma śeṣaḥ, o ṣam — nags sreg mjug gi mer dāvaśeṣāgnau a.ka.8.33
  4. = mjug ma/

{{#arraymap:mjug

|; |@@@ | | }}