mngon par 'dod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngon par 'dod pa
= mngon 'dod
  • kri. abhirocate — prabhūtaṃ me dhanaṃ śakraśaktimacca mahadbalam andhabhāvāttvidānīṃ mṛtyurevābhirocate jā.mā. 24/12;
  • saṃ.
  1. = 'dod pa abhilāṣaḥ — svayameva phalābhilāṣāt pravarttiṣyate pra.a.5-3/9; icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ kāmo'bhilāṣastarṣaśca a.ko.1.8.28; abhiruciḥ — svasantānapūrvavijñānasyaivābhiruciviśeṣāttadabhāve'nyatrādṛṣṭerasāvapi svasantānādeva pāramparyādutpannaḥ pra.a.79ka/86; kāṅkṣā mi.ko.126kha; utkaṇṭhā — mngon 'dod gsar pa la brten navotkaṇṭhāśrayaḥ a.ka.38.44; ślāghā śrī.ko.174kha ; kautukam śrī.ko.166ka
  2. = bsam pa abhiprāyaḥ — śābde'pyabhiprāyanivedanād avisaṃvādanam pra.a.3ka/4;
  • bhū.kā.kṛ. abhipretam — iha tu na kiñcid bhrāntikāraṇaṃ vidyate, yataḥ viśeṣaṇo heturasati bhrāntikāraṇe ityatrābhipretaḥ ta.pa.147kha/747; abhiprete niveśārthaṃ buddheḥ śabdaḥ prayujyate ta.sa.42kha/431; abhimatam — na cātra śabdaḥ parasparābhimate viṣaye prasiddhaḥ pra.a.41kha/47; ta.pa.211ka/892; abhivāñchitam — phalamabhivāñchitam ta.pa.236ka/942; na vyāvṛttastato dharmaḥ sādhyatvenābhivāñchitaḥ ta.sa.4kha/65; vāñchitam — dadau sarvārthisārthebhyo vāñchitābhyadhikaṃ vasu a.ka.3.17; abhirucitam — tato yathābhirucitakāle varṣāpayati vi.pra.73ka/4. 136; abhilaṣitam — āśīrnāmābhilaṣite vastunyāśaṃsanam kā.ā.2.354; abhīpsitam — dārān manobhilaṣitāṃstanayān prabhutvamarthānabhīpsitaviśālatarāṃśca labdhvā jā.mā.66/39; samīhitam — astu samīhitasampādanasamarthaḥ pra.a.44kha/51; abhiratam — viparyāsābhiratāḥ ra.vi.112kha/74 IV. vi. abhikāṅkṣī — kālakṣapaṇābhikāṅkṣī śanairagāyat kalayan vipañcīm a.ka.59.134; tārkṣyāgamanābhikāṅkṣī a.ka.108.136; abhinandī — so'putraḥ putrābhinandī śivavaruṇakuveraśakrabrahmādīnanyāṃśca devatāviśeṣānāyācate vi.va.206kha/1.80; vi.va.21ka/2.86; abhikāṅkṣakaḥ — mahāmudrābhikāṅkṣakaḥ he.ta.10ka/30; abhilaṣamāṇaḥ — anāvaraṇaṃ ca buddhavimokṣamabhilaṣamāṇaḥ rā.pa.229ka/122; abhikāmaḥ — asaṃgamo nāma viśuddhidhāmo śreyāṃsi sūte kuśalābhikāmaḥ a.ka.16.1.

{{#arraymap:mngon par 'dod pa

|; |@@@ | | }}