rnam par gzhag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par gzhag pa
*kri. vyavasthāpayati — blo gros chen po 'phrul pas sprul pa'i sangs rgyas rnams ni sbyin pa dangrnam par shes pa 'jug pa'i mtshan nyid rab tu phye ba rgyu ba rnam par gzhag go// nirmitanirmāṇabuddhaḥ punarmahāmate dāna… vijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati la.a.77kha/25; vyavasthāpyate — de dag zag pa spangs zin pa dag gis ji ltar zag pa dang bcas par rnam par gzhag ce na kathaṃ prahīṇairāsravaiste sāsravā vyavasthāpyante abhi.sphu.11kha/18; yang byang chub kyi phyogs la sogs pa'i bye brag gis lam rnam pa bcu gcig tu rnam par gzhag ste punarbodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate abhi.sa.bhā. 61ka/84; avasthāpyate — sngon po 'dra ba myong bas na sngon po rig par rnam par gzhag go// nīlasadṛśaṃ tu anubhūyamānaṃ nīlasya saṃvedanamavasthāpyate nyā.ṭī.46ka/82; sthāpyate — pi ka stang zil sogs sel bas/ /bye brag can gyi yul la yang/ /de ni uta pa la yi sgras/ /rnam par gzhag par nges pa dang// pikāñjanādyapohena viśiṣṭaviṣayaṃ punaḥ tadindīvaraśabdena sthāpyate pariniścitam ta.sa.41ka/418; *vyavasthāṃ karoti — chos nyid kyi sangs rgyas ni'phags pa so so rang gis rig pa'i spyod yul rnam par gzhog (? gzhag/'jog )go// dharmatābuddhaḥ… pratyātmāryagatigocaravyavasthāṃ karoti la.a.77kha/25;
  • saṃ.
  1. vyavasthā— 'o na nam mkha' bzhin du rtag tu gnas pa'i phyir ji ltar 'das pa la sogs pa rnam par gzhag ākāśavat sadāvasthitatvādatītādivyavasthā tarhi katham ta.pa.82kha/616; tshad ma rnam par gzhag pa ni dngos po la brten pa can nyid yin pa'i phyir ro// vastvadhiṣṭhānatvāt pramāṇavyavasthāyāḥ he.bi.239kha/53; bskyed bya skyed byed nyid kyis ni/ /rnam par gzhag pa 'di mi 'dod// utpādyotpādakatvena vyavastheyaṃ tu neṣyate ta.sa.49kha/489; theg pa rnam par gzhag yānavyavasthā la.a.175ka/136; sdig dang cig shos rnam gzhag 'di/ /tshad ma gang las 'ong ba yin//pāpetaravyavastheyamāyātā mānataḥ kutaḥ pra.a.8kha/10; 'bras bu bzhi rnam gzhag pa ni/ /rgyu lnga dag ni srid phyir ro// catuṣphalavyavasthā tu pañcakāraṇasambhavāt abhi.ko.29kha/980; vyavasthānam — mngon par rtogs pa rnam par gzhag pa ni rnam pa bcu ste abhisamayavyavasthānaṃ daśavidham abhi.sa.bhā.90ka/122; ji ltar rtogs pa'i chos rnam par gzhag pa rtogs pa yathādhigamadharmavyavasthānaprativedhataḥ sū.vyā.168ka/59; sa rnam par gzhag pa bhūmivyavasthānasya sū.vyā.140ka/17; ji ltar rnam gzhag yid byed pas/ /de rtog nyid du shes phyir dang/ /de nyid la yang mi rtog phyir/ /nges par 'byung bar shes par bya// niryāṇaṃ vijñeyaṃ yathāvyavasthānamanasikāreṇa tatkalpanatājñānādavikalpanayā ca tasyaiva sū.a.140ka/17; chos dang chos can rnam gzhag dharmidharmavyavasthānam pra.vṛ.286kha/29; theg pa gdags pa rnam par gzhag pa yānaprajñaptivyavasthānam bo.bhū.153ka/198; vyavasthāpanam — gsung rab thams cad la drang ba dang nges pa'i don du rnam par gzhag pa yin pa'i phyir ro// sarvasya pravacanasya neyanītārthatayā vyavasthāpanāt bo.pa.57ka/19; 'khor lo'i grangs kyi rim pas rnam par gzhag pa cakrasaṃkhyākrameṇa vyavasthāpanam he.ta.3ka/4; vyavasthitiḥ — gang zhig gang gi ngo bor rnam par gzhag pa'i rgyu mtshan med pa de ni tha snyad 'dogs pa po rtog pa dang ldan pa rnams kyis de ltar rnam par gzhag par bya ba ma yin te yasya yadrūpaṃ vyavasthitau nimittaṃ nāsti, na tad tathā prekṣāvadbhirvyavahartṛbhirvyavasthāpyate ta.pa.8ka/461; tha dad tha dad min pa yi/ /rnam gzhag brjod 'dod gzhan dbang phyir// vivakṣāparatantratvād bhedābhedavyavasthiteḥ pra.a.14kha/17; 'khrul par rnam gzhag byas pa yin// kṛtā bhrāntivyavasthitiḥ pra.vā.121kha/2.83; saṃsthā—gdon mi za bar thog mar rnam par gzhag pa'i sgo nas bsgrub par bya ba dang sgrub par byed par rnam par gzhag par bya dgos so// avaśyamādau vyavasthādvāreṇaiva sādhyasādhanasaṃsthā kartavyā ta.pa.21ka/489; rnam pa med pa'i shes pa la/ /rnam gzhag de ni mi rigs so// nirākāre tu vijñāne sā saṃsthā na hi yujyate ta.sa.49kha/488; saṃsthitiḥ — bya dang byed pa'i rnam gzhag ni/ /thams cad de lta'i rnam pa can// evamprakārā sarvaiva kriyākārakasaṃsthitiḥ pra.a.197ka/211; pratyavasthānam — de ni de kho na rnam par gzhag pa'i gtam ma yin no// na sā tattvapratyavasthānakathā la.a.85kha/33
  2. prakriyā — de ltar bdag ni ma grub na'ang/ /de la rnam gzhag zhes pa gang// itthamātmāprasiddhau ca prakriyā tatra yā kṛtā ta.sa.9kha/120
  3. = skyes upahāraḥ — prābhṛtaṃ tu pradeśanam upāyanamupagrāhyamupahārastathopadā a.ko.2.8.28; upahriyate samīpamiti upahāraḥ a.vi.2.8.28
  4. upanyāsaḥ — de'i rnam par gzhag pa (? nye bar dgod pa )ni sbyor ba yin no// tāsāmupanyāsāḥ prayogāḥ vā.ṭī.51kha/4;

{{#arraymap:rnam par gzhag pa

|; |@@@ | | }}