snang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snang ba
*kri. (avi., aka.)
  1. bhāti — der rten shes pa'i snang ba gang/ /don gyi gzugs brnyan tānupāśritya yajjñāne bhātyarthapratibimbakam ta.sa.37kha/390; ldog pa bzhin du sgra dag las/ /shes la gzhan (? don) gyi gzugs brnyan snang// vyatirekīva yajjñāne bhātyarthapratibimbakam śabdāt pra.vā.124kha/2.165; pratibhāti — de bas na lus tha dad du snang ba'i phyir de'i tshe 'di du ma nyid ga las yin te ato bhinnamūrttiḥ pratibhātīti tadā'syānekatā kutaḥ ta.pa.148ka/748; gang dang gang rang gi ngo bo nyid kyis mi snang ba'i gzung bar mngon par 'dod pa de nidmigs pa'i rkyen du 'gyur ba ma yin te yadeva na pratibhāti svarūpeṇa grāhyābhimataṃ sa na bhavatyālambanapratyayaḥ pra.a.197ka/211; khyāti — de lta na mtshan nyid med pa yin no// yod pa ma yin yang yod pa lta bur snang ste/ de lta bas na sgyu ma lta bu yin no// evamalakṣaṇā avidyamānāśca khyānti tasmānmāyopamāḥ sū.vyā.170ka/62; prakhyāti — de yanglongs spyod rdzogs pa'i skus (? skur )rnam pa sna tshogs par snang ste te'pi…sambhogakāye vicitrarūpāḥ prakhyānti kha.ṭī.159ka/241; paśyati — khron pa la sogs pa dag kyang lan 'ga' ni chus rgyas par snang la kūpādīnyekadā samṛddhodakāni paśyati śrā.bhū.183kha/483; bhāsate — grangs ldan las la sogs pa yi/ /ngo bo'ang blo la mi snang ngo// saṃkhyāsaṃyogakarmādeḥ… rūpaṃ buddhau na bhāsate pra.a.86ka/94; avabhāsate — rtog pa'i dra ba rnam bsal bas/ /gsal ba nyid du snang ba yin// vidhūtakalpanājālaṃ spaṣṭamevāvabhāsate pra.vā.129ka/2.281; gang las dus gsum gnas pa yi/ /dngos po thams cadsnang// yasyādhvatritayasthaṃ hi sarvaṃ vastvavabhāsate ta.sa.123kha/1074; pratibhāsate — gang du lhas bstan pas rmi lam mthong ba gnyi ga la snang ba yatra ca devatādeśo dvayorapi svapnadarśinoḥ pratibhāsate pra.a.64ka/72; gang zhig de rnams sgyu ma 'dra ba'i ngo bo yin zhing mtshungs pa'i ngo bor snang ste yatasteṣāṃ māyayā svabhāvāḥ samānarūpāḥ pratibhāsante kha.ṭī.160ka/241; pratyavabhāsate — rtog pa med pa'i shes pa la spyi snang ba yang ma yin la na ca (a)vikalpe vijñāne sāmānyaṃ pratyavabhāsate ta.pa.99kha/648; bhāsamupaiti — ji ltar tshangs pa 'bad med snang// brahmā yathā bhāsamupaityayatnāt ra.vi.125kha/107; kāśate — gzhan dag na re 'di'i nang na dngos po rnams shin tu snang bas nam mkha'o zhes zer ro// bhṛśamasyāntaḥ kāśante bhāvā ityākāśamityapare abhi.sphu.12ka/19; īkṣate — de med kyang ni 'bras bu de/ /'ga' zhig la snang ma yin nam// tadabhāve'pi tatkāryaṃ nanu kasyāñcidīkṣate ta.sa.119kha/1037; bdag gi lus la ci snang ba// kāye'smin yadyadīkṣase bo.a.29kha/8.159; dṛśyate — de'i bdag nyid du gnas pa yang gzhir ston pa snang ste tādātmyāvasthānato'pi hyadhikaraṇanirdeśo dṛśyate abhi.sphu.8kha/14; de lta bas na de'i 'di ni sgyu yin par snang ste itīdamasya śāṭhyaṃ dṛśyate abhi.sphu.136kha/848; ji ltar gzugs brnyan me long la/ /rang nyid nges par snang ba ltar// pratibimbaṃ yathādarśe svakīyaṃ dṛśyate dhruvam jñā.si.38kha/97; sems ni rnam pa gnyis su snang// dvidhā cittaṃ hi dṛśyate la.a.127kha/73; vidṛśyate — ji ltar tshon rtsi gcig pu yang/ /rtsig pa la ni sna tshogs snang// raṅgaṃ hi yathāpyekaṃ kuḍye citraṃ vidṛśyate la.a.174ka/134; saṃdṛśyate — 'dul ba la yang snang vinaye saṃdṛśyate sū.vyā.132ka/4; pradṛśyate — tha dad pa yi chos rnams ni/ /ji ltar 'jig rten dag na snang// pṛthaktvādeva dharmāṇāmevaṃ loke pradṛśyate jñā.si.43ka/109; khyāyate — lus dang longs spyod gnas 'dra bar/ /mi rnams la ni kun gzhi snang// dehabhogapratiṣṭhāna(?bha)mālayaṃ khyāyate nṛṇām la. a.175ka/136; dkar po la ni dri ma snang/ /dri ma la ni dkar mi snang// malo vai khyāyate śukle na śukle khyāyate malaḥ la.a.169kha/126; prajñāyate — byang chub sems dpa' de'i stobs dang mthu yangmngon par 'phel bar snang ngo// tasya bodhisattvasya balasthāmābhivṛddhiḥ prajñāyate da.bhū.264ka/57; pratīyate — des na 'og ni kho na ru/ /bar mtshams bcas par nyi ma snang// adhastādeva tenārkaḥ sāntarālaḥ pratīyate ta.sa.81ka/750; samīkṣyate — gsal bar snang zhes bya ba ni gsal bar dmigs zhes bya ba'i don to// vyaktaṃ samīkṣyata iti spaṣṭamupalabhyata ityarthaḥ ta.pa.151kha/28; upalabhyate — rgya mtsho 'di'i nang na sngon ma mthong ba'i mtshan ma dag cig snang ste apūrvaṃ khalvidamiha mahāsamudre cihnamupalabhyate jā.mā.81kha/94; vidyate — yod do snang ngo zhes bya ba yod pa'i rgyu mtshan dang ‘asti’, ‘vidyate’ iti sattāpravṛttinimittakau ta.pa.311kha/338; gṛhyate — nor ba dag gis brtags pa snang// kalpitaṃ gṛhyate bhrāntyā la.a.107kha/53; samārohati — gang ji snyed cig yod pa nyid du nyams su myong ba de thams cad snang ba yin te yāvat kiñcidastitvamanubhavati tat sarvameva samārohati ta.pa.329ka/1125
  2. dṛśyate sma — de dag gis gtsug lag khang de yongs su mdzes par snang ste sarve te vihārapariśobhitā eva dṛśyante sma kā.vyū.203kha/260; saṃdṛśyate sma — 'gro ba drug po de dag na sems can gang yod pa de dag thams cad ma lus par snang ngo// ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma, te sarve'śeṣeṇa saṃdṛśyante sma sa.pu.4ka/3
  3. bhāseran — de lta min na 'jig 'gyur ba(? gyur pa)/ /dran pa la ni ji ltar snang// anyathā hi vinaṣṭāste bhāseran smaraṇe katham ta.sa.99kha/880; dṛśyeta — gal te rig byed byed po dang/ /'dra ba da ltar cung zad snang// vedakārasadṛk kaścid yadi dṛśyeta samprati ta.sa.76kha/716; īkṣyeta — lus dang ri sogs chos can la/ /gal te de 'dra nyid snang na// tādṛgeva yadīkṣyeta tanvagādiṣu dharmiṣu ta.sa.4ka/60;
  • saṃ.
  1. pratibhāsaḥ — rnam par rtog pa'i shes pas nges pa'i don ni nye ba (dang mi nye ba ) dag las shes pa'i snang ba tha dad par mi byed do// vikalpajñānenāvasīyamāno hyarthaḥ sannidhānāsannidhānābhyāṃ jñānapratibhāsaṃ na bhinatti nyā.ṭī.45ka/77; skrar snang don med can yin no// keśapratibhāsamanarthakam pra.vā.118kha/2.9; gzung ba dang 'dzin pa der snang ba med par yongs su gcod pa'i phyir ro// grāhyagrāhakatatpratibhāsānāmasattayā paricchedanāt kha.ṭī.153kha/232; de lta na 'o na ni blo'i snang ba kho na shes pa'i ngo bo yin pa'i phyir yod pa nyid spyi yin no zhe na evaṃ tarhi buddhereva pratibhāso jñānarūpatvātsanneva sāmānyam pra.vṛ.283ka/25; ābhāsaḥ — gnyis su snang zhes bya ba ni gzung ba dang 'dzin par snang ba'o// dvayābhāsā iti grāhyagrāhakābhāsāḥ sū.vyā.170kha/63; gtan tshigs ltar snang ba rnams hetvābhāsāḥ vā.ṭī.107ka/73; avabhāsaḥ — gser gyi kha dog lta bu'i snang ba 'byung bar 'gyur suvarṇavarṇamayāścāvabhāsāḥ prādurbhaviṣyanti su.pra.22ka/44; de la ngo bor snang ba 'am/ /don la de nyid du 'dzin pa// tasyāṃ rūpāvabhāso yastattvenārthasya vā grahaḥ pra.vā.119kha/2.29; btsun pa bcom ldan 'das chos thams cad bdag la mngon sum mo// btsun pa bcom ldan 'das chos thams cad la bdag gi ye shes snang ba bsam gyis mi khyab bo// sarvadharmeṣvahaṃ bhadanta bhagavanpratyakṣaḥ, acintyā me bhadanta bhagavañjñānāvabhāsāḥ su.pra.36ka/68; nirbhāsaḥ —don gcig pa min tha dad par/ /snang phyir gzugs ro sogs blo bzhin// naikārthā bhinnanirbhāsād rasarūpādibuddhivat ta.sa.89kha/815; kun gzhi rnam par shes pa las bdag la sogs par snang ba dang gzugs la sogs par snang ba'i rnam par rtog pa 'byung ngo// ālayavijñānādātmādinirbhāso vikalpo rūpādinirbhāsaścotpadyate tri.bhā.147ka/29; gnas dang lus dang longs spyod du snang ba'i rnam par shes pa pratiṣṭhādehabhoganirbhāsānāṃ vijñaptīnām kha.ṭī.153ka/231; prabhāsaḥ — sems ni gnyis su snang ba ste// cittaṃ dvayaprabhāsam sū.a.171ka/63
  2. = rnam pa ākāraḥ — gsal bar snang ba'i shes pa skyes na 'di ni 'di lta bu ma yin no zhes bya bar 'gyur ba yin no// nedamevaṃbhūtamiti spaṣṭākārapratyayodaye sati bhavati pra.a.17ka/19; ullekhaḥ — mtshungs pa ni rnam pa ste/ snang ba zhes bya ba'i don to// ākaraṇamākāraḥ, ullekha ityarthaḥ pra.a.19kha/22; uparāgaḥ — de ni don med snang ba dang/ /mtshungs pa kho nar nges par 'gyur// so'sadarthoparāgeṇa tulya evāvasīyate ta.sa.70kha/660; snang ba ni rnam pa ste uparāgaḥ nirbhāsaḥ ta.pa.105ka/661
  3. bhāsanam — 'bras bu'i bye brag thams cad snang ba yin la sakalakāryabhedabhāsanam pra.a.107kha/115; avabhāsanam — rang gi ngo bo snang ba la/ /mi gsal zhes byar ji ltar 'gyur// aspaṣṭatā kathaṃ nāma svarūpeṇāvabhāsane pra.a.16kha/19; pratibhāsanam — ma rig pa'i dbang gis de ltar snang bar mi rigs so// na yuktamavidyāvaśāt tathā pratibhāsanam ta.pa.189kha/95; de'i phyir mtshe ma dag las 'khrul par shes pa la yang ming dang mtshan ma snang ba nyid yin pas dpe ma grub bo// tasmād yamalakayora(?)bhrāntipratipattau nāmanimittapratibhāsanameveti asiddho dṛṣṭāntaḥ pra.a.178ka/193; ābhāsanam — gsang sngags dag gis 'dren pa ni snang ba na'o// ābhāsane mantrairākarṣaṇe vi.sū.14kha/16; uddyotanam — blo gros chen po snang bar byed pa'i rgyu ni rnam par rtog pa'i dngos po skyes pa'i mtshan nyid snang ba'i bya ba byed de vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ karoti la.a.88kha/35
  4. khyātiḥ — rmi lam gyi mthong ba phyin ci log snang ba yin par bsgrub par bya'o// svapnadarśino viparītakhyātiṃ pratipādayiṣyāmi pra.a.181ka/195; de'i rnam pa skyes te/ rnam pa ji lta ba bzhin du med pa nyid kyis bcom ldan 'das snang ba zhes bya'o// tadākāramutpadya yathākāramasattayā bhagavataḥ khyātiḥ kha.ṭī.157ka/237; brdzun par snang ba yang 'khrul pa yin alīkakhyātiśca bhrāntiḥ kha.ṭī.168ka/251; khyānam — don du snang ba ni brjod pa las yin par rab tu 'dzin pa'i phyir bsams pa las byung ba'i shes pas de rnyed de jalpādarthakhyānasya pradhāraṇāccintāmayena (jñānena) tallābhaḥ sū.vyā.165kha/57; 'khrul ba'i dbang gis de ltar snang ba la ni 'gal ba med do// vibhramabalāttu tathā jñāne (? khyāne) na virodhaḥ pra.vṛ. 289kha/32; prakhyānam — chos de dag don du snang bar rtogs pa'i phyir teṣāṃ dharmāṇāmarthaprakhyānāvagamāt sū. vyā.146ka/25; sku dang gsung dang thugs kyi snang ba (rnam pa )sna tshogs par snang ba'i phyir ro// vicitrakāyavākcittākāreṇa prakhyānāt kha.ṭī.159kha/241; samprakhyānam — gzung ba dang 'dzin par snang ba'i rgyu la grāhyagrāhakasamprakhyānakāraṇe ma.ṭī.297kha/164; vikhyānam — de las kyang don snang ba ni/ /kun brtags pa yi mtshan nyid do// tasmādapyarthavikhyānaṃ parikalpitalakṣaṇam sū.a.171kha/64
  5. = mthong ba/ mngon pa darśanam — grib ma ni gang na gzugs rnams snang ba'o// chāyā yatra rūpāṇāṃ darśanam abhi.bhā.30ka/32; de na thub pa'i mchog de rab tu zhi zhing dul bar snang yang taṃ munivaraṃ praśamasaumyadarśanam jā.mā.165kha/191; snang ba'i nyen kor du darśanopavicāre vi.sū.8ka/8; saṃdarśanam — ji ltar me ni gzhan du 'bar/ /gzhan du zhi bar 'gyur ba ltar/ /de bzhin sangs rgyas rnams la yang/ /snang dang mi snang shes par bya// yathāgnirjvalate'nyatra punaranyatra śāmyati buddheṣvapi tathā jñeyaṃ saṃdarśanamadarśanam sū.a.154kha/40; īkṣaṇam — khron pa la sogs gting du ni/ /gzugs brnyan med na ji ltar snang// kūpādiṣu kuto'dhastāt pratibimbād vinekṣaṇam ta.sa.81ka/749; des na mi dmigs 'ba' zhig ni/ /rnam pa gnyis su snang ba'i phyir// tataścānupalambhasya kevalasya dvidhekṣaṇāt ta.sa.120kha/1042; ālokaḥ — rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ramsnang ba'i phyir ramrab tu ma rtogs pa'i phyir nye bar gnas pa ma yin no// na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā… ālokāya vā…aprativedhāya vā pratyupasthitā su.pa.47ka/24; ālokanam — gtum mo'i snang ba gang zhig srid pa gsum gyi nam mkha' la gyur pa de ni rjes su dran pa ste caṇḍālyālokanaṃ yat tribhavasyāmbare sā'nusmṛtiḥ vi.pra.66kha/4.117
  6. = 'od jyotiḥ, ālokaḥ — gal te sgra don snang ba ni/ /'khor ba'i bar du mi gsal na/ /'jig rten gsum po mtha' dag 'di/ /smag rum mun pa nyid du 'gyur// idamandhantamaḥ kṛtsnaṃ jāyate bhuvanatrayam yadi śabdāhvayaṃ jyotirāsaṃsāraṃ na dīpyate kā.ā.318kha/1.4; du ba'i lam ni zla ba'i snang ba mtshan mo dag dang dhūmamārgo jyotiścandro niśā ca vi.pra.274kha/2.101; don 'bras nyid kyis shes dran na/ /don dran phyir na 'khrul pa yis/ /gal te sre na snang ba dang/ /yid byed la yang der 'gyur ro// arthakāryatayā jñānasmṛtāvarthasmṛteryadi bhrāntyā saṅkalanaṃ jyotirmanaskāre ca sā bhavet pra.vā.133ka/2.382; ālokaḥ — gal te thams cad du thun mong ba'i rig byed snang ba bzhin du rang nyid las tshad ma ma yin nam nanu yadi svata eva pramāṇamālokavat sarvasādhāraṇo vedaḥ ta.pa.165kha/785; chos snang ba'i sgo dharmālokamukham la.vi.22kha/25; 'jig rten rnams la ye shes kyi snang bar gyur pa lokasya jñānālokabhūtāḥ kha.ṭī.160kha/241; 'di na thabs dang shes rab las skyes pa'i bde ba chen po'i snang ba gnas pa yin te asmin prajñopāyotpannamahāsukhālokasthāne ta.si.66ka/175; lokaḥ — de yi blon po zla chen po/ /rab 'bar zla ba'i snang ba bzhin gyur// tasya…abhūnmantrī mahācandraścandraloka ivojjvalaḥ a.ka.48ka/5.15; prakāśaḥ — snang ba dang ni mun pa yi/ /phung po dag las sgrub pa po/ /de nyid shes mkha'o snyam sems te/ /gang phyir gnas (gzhan ) med bltar yang med// prakāśatamaso rāśestameva vyoma manyate pratipattā yato'nyasya na sattvaṃ na ca darśanam ta.sa.61kha/586; legs byas snga dro'i dus ni dri ma med cing yangs pa yi/ /dge ba phul byung snang ba de ltar kun tu rgyas par gyur// ityātanoti vimalā sukṛtaprabhāva(? ta li.pā.)velā viśālakuśalātiśayaprakāśam a.ka.195kha/82.41; chu skyar la sogs pa yang mtshan mo nyung zad nyung zad snang ba na yang der gtogs pa'i skya bo la sogs pa'i gzugs ma mthong yang bzung ba kho na'o// balākādiśca rātrau mandamandaprakāśāyāṃ tadgatasitādirūpādarśane'pi gṛhyata eva ta.pa.259ka/234; prabhā - de'i snang bas yab yum zhu bar bltas la tatprabhāvilīnau ca mātāpitarau vilokya kha.ṭī.162kha/244; tejaḥ — gang tshe re zhig ni/ /chu la yid 'ong (? nyi'i 'od )g.yo ba yi/ /mig gi snang ba gang byung ba/ /de ni ldog par gyur pa na// yadā tāvajjale saureṇa tejasā sphuratā cākṣuṣaṃ tejaḥ pratisrotaḥ pravartitam ta.sa.80kha/748; bhāḥ — bdag gi khang nang 'jug tshe me khyer phreng ba lta bu'i snang ba chung zhing chung ba ni/ /mdzes shing rol pa'i smin ma g.yo ba'i glog gi mig ni byas nas khyod kyis lta bar 'os// arhasyantarbhavanapatitāṃ kartumalpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim me.dū.348ka/2.20; dīpaḥ — chos kyi sku'i snang ba'i cho ga zhes bya ba dharmakāyadīpavidhināma ka.ta.1953; dyutiḥ — tho rangs snang ba prabhātadyutiḥ a.ka.270kha/101.1; ruciḥ mi.ko.144kha; dhṛṣṇiḥ mi.ko.144ka
  7. dṛśyam — sems ni las rnams sogs par byed/…/lnga po snang la rtog par byed// cittena cīyate karma…dṛśyaṃ kalpeti pañcabhiḥ la.a.73ka/21; sems kyi snang ba mi shes pas/ /rnam par rtog pa rnam gnyis skye// cittadṛśyāparijñānādvikalpo jāyate dvidhā la.a.129kha/75; snang ba'i rnam pa snang ba med// dṛśyākāraṃ na dṛśyo'sti la.a.129kha/75
  8. = snang ba nyid ābhāsatā — de bzhin du yang dag pa ma yin pa'i kun tu rtog pa 'di la gnyis su snang ba ni yod do/ /gnyis kyi dngos po ni med do// tathā'trābhūtaparikalpe dvayābhāsatāsti dvayabhāvaśca nāsti sū.vyā.169ka/61; pratibhāsatā — mi gsal bar snang ba'ang yang na mi snang ba'am gzhan snang ba'am aspaṣṭapratibhāsatā hi kadācidapratibhāsatā kadācidanyapratibhāsatā pra.a.16kha/19; prakhyānatā — don dang ming du snang ba ni don dang ming du snang ba'o// arthasya nāmnaśca prakhyānatā yathānāmārthaprakhyānatā sū.vyā.172ka/65; ālokatā — spobs pa rnam par nges pa 'thob/ snang ba 'thob viniścayapratibhānatāṃ ca pratilabhate, ālokatāṃ ca pratilabhate rā.pa.231ka/124; ābhatvam — de bas na rdzogs pa'i gnas skabs las snga rol gyi gnas skabs kyi gsal ba'i snang ba ni rab kyi mtha' zhes bya'o// tataḥ sampūrṇāvasthāyāḥ prāktanyavasthā sphuṭābhatvaprakarṣaparyanta ucyate nyā.ṭī.44ka/68; dṛśyatā — snang ba zhes bya ba 'di ci zhig keyaṃ dṛśyatā nāma pra.a.40ka/46; bhāsitā — blo yi rang bzhin gsal ba na/ /don mi gsal bar snang ba min// buddhisvarūpanirbhāse nārthasyāspaṣṭabhāsitā pra.a.16kha/19; pratibhāsitā — rnam rtog rjes su 'brel pa la/ /don gsal snang ba ma yin te// na hi vikalpānuviddhasya spaṣṭārthapratibhāsitā ta.pa.17ka/480
  9. = 'char ba āvirbhāvaḥ — de rdzu 'phrul gyi rnam pa du ma myong bar byed desnang ba dang mi snang ba la'ang rab tu spyod de so'nekavidhāṃ ṛddhividhiṃ pratyanubhavati… āvirbhāvaṃ tirobhāvamapi pratyanubhavati da.bhū.199ka/21
  10. chāyā — dag pa'i baiDUr+ya 'dra sems la snang ba'i thub dbang thob bya'i phyir// vaiḍūryasvacchabhūte manasi munipaticchāyādhigamane ra.vi.123ka/101
  11. tāraḥ, o ram— sprin nag chen po ldan pa'i dus/ /snang dang rgyu skar kun mi mtshon/ /gsang mthor dga' ba sgrog byed pa'i/ /dus 'dra su yis lta bar nus// kālaṃ kālamanālakṣyatāratārakamīkṣitum tāratāramyarasitaṃ kālaṃ kālamahāghanam kā.ā.335kha/3.35; prajvālanikākaraṇam — me khang gi ni snang bar ro// agniśālāyāṃ prajvālanikākaraṇam vi.sū.72ka/88;
  1. bhāḥ, devīsamūhaḥ — bdag po'i yan lag tu gyur pa'i phyir/ rtag tu brgyan pa zhes bya ste/ stong pa'am lha mo bzhis bsdus pa'i ngo bo nyid kyi phyir shin tu brgyan pa zhes bya ste snang ba'o// patyuraṅkagatatvānnityaṃ bhāsata iti bhāḥ caturdevīsaṃgraharūpatvādvā atyarthaṃ bhāsata iti bhāḥ kha.ṭī.159kha/240; lha mo ni snang ba'i lha mo'o// devī bhādevī kha.ṭī.162ka/243
  2. avabhāsam, cintāmaṇiratnam — gser zhes bya ba'i ba spu'i khung bu na snang ba zhes bya ba'i yid bzhin gyi nor bu rin po che yod de suvarṇanāmaromavivare avabhāsaṃ nāma cintāmaṇiratnam kā.vyū.225kha/288;
  1. bhū.kā.kṛ. pratibhāsitaḥ — ji ltar sgyu ma de la sgyu ma byas pa rta dang glang po che dang gser la sogs pa'i gzugs de'i ngo bor snang ba yathā māyākṛtaṃ tasyāṃ māyāyāṃ hastyaśvasuvarṇādyākṛtistadbhāvena pratibhāsitā sū.vyā.168kha/60; dṛṣṭaḥ — des na rnam kun gyis gnyis mtshungs/ /bzlog pa de las tshad nyid la/ /phul du byung ba ci zhig snang// sarvathā'taḥ samaṃ dvayam tataḥ ko'tiśayo dṛṣṭaḥ prāmāṇyasya viparyayāt ta.sa.103kha/911; ta.sa.105kha/925; khyātaḥ — sngo sogs myong bar snang ba yin// nīlādyanubhavāt khyātaḥ pra.vā.131ka/2.328; dīptaḥ — lha yi dga' bde la 'os pa'i/ /snang ba 'byor ldan der ni des// sa tatra dīptavibhave divyotsāha(? tsava li.pā.)sukhocitaḥ a.ka.353kha/47.31
  2. va.kā.kṛ. dīpyamānaḥ — rdo rje sems dpa'i snang ba yis/ /rang rang ngo bo gsal bas na// lo(? ro)canā vajrasattvānāṃ dīpyamānā svabhāvataḥ jñā.si.53ka/137;

{{#arraymap:snang ba

|; |@@@ | | }}