yod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yod pa
* saṃ.
  1. bhāvaḥ — rgyu yod pa'i phyir 'bras bu yod pa yin no// kāraṇabhāvācca satkāryam ta.pa.148kha/23; yod pa dang med pa dang bral ba bhāvābhāvavigatam la.a.78kha/26; de yod 'byung ba ma gtogs par/ /rgyu dang 'bras bu nyid gzhan med// tadbhāvabhāvitāṃ muktvā na hetuphalatā'parā ta.sa.62ka/589; sadbhāvaḥ — gang zhig rtag tu yod pa yin/ /rang nyid kyis de tshad gcig cis// sarvadā yasya sadbhāvaḥ sa kathaṃ mātrikaḥ svayam ta.sa.78kha/731; nus pa yod pa na sāmarthyasadbhāve ta.pa.87kha/627; sambhavaḥ — gzhan rnams la ni gegs yod pa'i phyir ro// anyeṣāṃ pratibandhasambhavāt nyā.ṭī.55ka/126; yod na nyes byas so// duṣkṛtaṃ sambhave vi.sū.53ka/68; vṛttiḥ — zhes bya ba'i mi rtag pa nyid ni glog la sogs pa la yod la/ nam mkha' la sogs pa la med pa yin pas mi mthun pa'i phyogs kyi phyogs gcig la yod pa yin no// ityanityatvaṃ vipakṣaikadeśavṛttividyudādāvasti nākāśādau nyā.ṭī.75ka/196; vā.nyā.327ka/10; bhūtam — sgrub par byed pa ltar snang ba 'ba' zhig las kyang yod pa rtogs pa med pa'i phyir rab tu ston par byed pa ma yin pa'i rgyal ba yang yod pa nyid ma yin zhing kevalaṃ hetvābhāsāt bhūtapratipatterabhāvādapratipādakasya jayo'pi nāstyeva vā.nyā.336kha/68; bhavanam — 'bras bu rang gi 'dod pas yod pa dang med pa ni ma yin te na hi kāryasya svecchayā bhavanamabhavanaṃ vā ta.pa.234ka/183; vartanam — de dag la yod de rnam gsum/ /zhes bya ba ni 'jug pa ste/ shes rab can dag la yod pa'i phyir ro// teṣu vidyate trividhaśca sa iti vṛttiḥ, prājñeṣu vartanāt sū.vyā.202kha/104; samavadhānam — skyon yod na yang tshogs pa gzhan las mi mthun pa'i 'bras bu skye bar 'gyur ro// doṣasamavadhāne tu sāmagryantarād vilakṣaṇakāryotpattirbhaviṣyati ta.pa.255ka/983
  2. vidhiḥ — gtan tshigs gnyis ni dngos po bsgrub pa ste/ yod pa sgrub cing go bar byed pa yin no// gcig ni dgag pa go bar byed pa'i gtan tshigs so// dvau hetū vastusādhanau—vidheḥ sādhanau gamakau ekaḥ pratiṣedhasya heturgamakaḥ nyā.ṭī.51ka/108
  3. = yod pa nyid astitā — sgyu ma med dang chos mtshungs pas/ /dngos po rnams ni yod brjod bzhin (? min ) // na māyā nāstisādharmyādbhāvānāṃ kathyate'stitā la.a.162ka/113; astitvam — thams cad mkhyen pa'i chos nyid ni/ /sems can thams cad la yod pa/ /mthong phyir sarvasattveṣu sarvajñadharmatāstitvadarśanāt ra.vi.82kha/1.16; sattā — ci ste de dag ni yod pa tsam gyis phan 'dogs par byed pa yin na atha te sattāmātreṇopakārakāḥ ta.pa.246kha/966; des na dmigs pas ni yod pa mtshon pa yin no// tasmādupalabdhyā sattopalakṣyate pra.a.60kha/69; dngos yod rtogs phyir vastusattāvabodhārtham ta.sa.60ka/573; sattvam — de la yod pa'i tshig gis ni mig gis gzung bar bya ba yin pa'i phyir zhes bya la sogs pa ma grub pa bsal ba yin no// tatra sattvavacanenāsiddhaṃ cākṣuṣatvādi nirastam nyā.ṭī.47kha/92; yod pas med pas yod pas na/ /de ni dbu ma'i lam yin no// sattvādasattvāt sattvācca madhyamā pratipacca sā ma.bhā.2ka/13; vidyamānatā — kun brtags pa'i ngo bo nyid du med pa gang yin pa de nyid yongs su grub pa'i ngo bo nyid du yod pa'i dam pa yin la yā parikalpitena svabhāvenāvidyamānatā saiva paramā vidyamānatā pariniṣpannena svabhāvena sū.vyā.161ka/50; vidyamānatvam— phyogs kyi chos nyid dang mthun pa'i phyogs la yod pa nyid dang mi mthun pa'i phyogs las ldog pa tsam yod pa'i phyir ro// pakṣadharmatvasapakṣasattvavipakṣavyāvṛttimātrasya vidyamānatvāt ta.pa.24ka/495; bhāvikatā — ji lta ba bzhin du yod pa nas brtsams te rtogs par dka' ba'i bar rgyas par bstan pa ni mdo ji lta ba bzhin du rig par bya'o// iti vistareṇa yathāvadbhāvikatāmārabhya duṣprativedhārthanirdeśo yathāsūtramanugantavyaḥ ra.vyā.82kha/15; sānnidhyam — yod kyang mi rung ba la'o// de ni nyes byas kyi'o// sānnidhye'pyakalpikāyām duṣkṛtasya vi.sū.19kha/22;
  • pā. (tī. da.)
  1. sambhavaḥ, pramāṇabhedaḥ — tshogs par rnam par gnas pa yi/ /rgyu ni tshogs pa can nyid de/ /stong yod 'bras bu'i rtags las ni/ /brgya sogs yod pa'i shes pa skye// samudāyavyavasthāyā hetavaḥ samudāyinaḥ śatādisambhavajñānaṃ sahasrāt kāryaliṅgajam ta.sa.62ka/590
  2. sattā — yod pa zhes bya ba ni spyi chen po'o// chung ba ni ba lang nyid la sogs pa'o// sattākhyaṃ mahāsāmānyamalpaṃ tu gotvādīti ta.pa.139kha/730;
  1. vidyamānaḥ — yod pa dmigs pa ste/ rtogs pa vidyamānasyopalambhaḥ adhigamaḥ ta.pa. 258kha/233
  2. vidheyaḥ — dgag pa bsgrub par bya ba las tshul gsum pa'i mi dmigs pa dang yod pa bsgrub par bya ba las tshul gsum pa'i rang bzhin dang 'bras bu'o// pratiṣedhyasya sādhyasyānupalabdhistrirūpā, vidheyasya sādhyasya svabhāvaśca trirūpaḥ, kāryaṃ ca nyā.ṭī.49kha/100
  3. gataḥ — 'khrul pa'i rgyu 'di ni dbang po la yod pa'o// indriyagatamidaṃ vibhramakāraṇam nyā.ṭī.42ka/55; nags kyi me ni nags na yod pa'i me'o// dāvo vanagato vahniḥ ta.pa.170kha/798; shes bya'i sgrib pa'i phyogs dang mthun pa'i gnas ngan len ni rnam pa gsum du rig par bya ste/ lpags shun la yod pa dang spri la yod pa dang snying po la yod pa lta bu'o// jñeyāvaraṇapakṣyamapi dauṣṭhulyaṃ trividhaṃ veditavyam—tvaggatam, phalgugatam, sāragataṃ ca bo.bhū.185ka/243; avasthitaḥ — rung ba'i ba lang sgra yod na/ /de nus min skyes kyis btsud byas// gośabde'vasthite yogye tadaśaktijakāritāt ta.sa.97ka/866; ārūḍhaḥ — rjes su dpag pa dang rjes su dpag par bya ba'i tha snyad 'di thams cad ni blo la yod pa'i chos dang chos can gyi bye brag kho nas yin no// sarva evāyamanumānānumeyavyavahāro buddhyārūḍhena dharmadharminyāyena pra.vṛ.262kha/2; nirūḍhaḥ — gzhan du na byis pa la sogs pa'i gnas skabs kyi khyad par yongs su bcad pa'i dngos po'i cha'i yul can nyid kyis yod pa ji ltar rgan po la sogs pa'i gnas skabs kyi khyad par ston par 'gyur anyathā hi bālādyavasthābhedaparicchinnavastubhāgaviṣayatayā nirūḍhāḥ kathaṃ vṛddhādyavasthopahitabhedamapi vastu pratipādayeyuḥ ta.pa.4kha/453; niviṣṭaḥ — shes pa yod pa'i don de rnams/ /'di ltar ldog pa'i ngo bo can// arthā jñānaniviṣṭāste yathā vyāvṛttirūpiṇaḥ pra.vṛ.286ka/28;
  1. vat ( bar na yod pa antarālavān) — de yang bden pa gzhan ma mthong ba'i tshe na yod pas mthong pa'i lam gyi bar na yod pa'i shes pa mthong pa'i lam yin te tadapyadṛṣṭe satyāntare sati bhavatīti darśanamārgāntarālavati jñānaṃ darśanamārgaḥ abhi.sphu.179ka/930; ( pad mo yod pa padmavatī) — pad mo yod pa'i 'jig rten gyi khams na de bzhin gshegs pa 'od snang rin chen pad mo bzhugs pa'ang mthong ngo// padmavatyāṃ lokadhātau ratnapadmābhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66
  2. ṇvul ( 'tshed pa yod pa pācakaḥ)— gang gi byed pa po gang yin pa de ni des brjod de/ dper na 'tshed pa yod pa bca' ba po bzhin no// yaśca yasya kartā sa tenākhyāyate, yathā pācakaḥ, lāvaka iti ta.pa.130kha/712
  3. ṭhak ( rgyud la yod pa sāntānikaḥ) — mthar thug par ma gyur pa'i byang chub sems dpa'i rgyud la yod pa aniṣṭhāgatabodhisattvasāntānikāḥ ra.vi.109kha/68; ( phyogs la yod pa pākṣikaḥ) — smra ba 'di ni phyogs la yod pa yin no// pākṣika eṣa doṣaḥ abhi.bhā.88kha/1209
  4. ka ( mngon par shes pa lnga yod pa pañcābhijñaḥ) — de'i tshe phyi rol gyi grang srong mngon par shes pa lnga yod pa rdzu 'phrul dang ldan pa tena ca samayena pañca ṛṣayo bāhyāḥ pañcābhijñāḥ ṛddhimantaḥ la.vi.68kha/90
  5. ṣyañ ( sbubs yod pa sauṣiryam) — mig sbubs yod pa dang rna ba'i sbubs yod pa dang sna sbubs yod pa dang kha sbubs yod pa dang mgrin pa sbubs yod pa dang yaccakṣuḥsauṣiryaṃ vā śrotrasauṣiryaṃ vā ghrāṇasauṣiryaṃ vā mukhasauṣiryaṃ vā kaṇṭhasauṣiryaṃ vā śrā.bhū.83ka/218;

{{#arraymap:yod pa

|; |@@@ | | }}