gdung bar byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gdung bar byed pa
= gdung byed
  1. = me dahanaḥ, agniḥ — ba spu ldang ba la sogs pa'i rgyu grang ba'i reg pa dang 'gal ba gdung bar byed pa'i bye brag bsgrub pa las romaharṣādikāraṇaśītaviruddhadahanaviśeṣavidhānāt ta.pa.284kha/1033
  2. = nyi ma tapanaḥ, sūryaḥ — bhānurhaṃsaḥ sahasrāṃśustapanaḥ savitā raviḥ a.ko.1.3.30-31; tapatīti tapanaḥ tapa santāpe a.vi.1.3.30-31
  3. = 'od ātapaḥ, prakāśaḥ — zla ba 'char ba rtags yin zhing/ /gdung byed yod par mthong ba las// liṅgaṃ candrodayo dṛṣṭa ātapasya ca bhāvataḥ ta.sa.52ka/509.

{{#arraymap:gdung bar byed pa

|; |@@@ | | }}