gzhi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhi
* saṃ.
  1. = rten ādhāraḥ, āśrayaḥ — bum pa legs par so btang bas 'bab chu'am rdzing bu'am lteng ka'am mtsho'am khron pa'am de ma yin pa'i chu'i gzhi gzhan las chu bcus te suparipakvena ghaṭena nadīto vā sarasto vā taḍāgato vā udapānādvā tato'nyebhyo vā udakādhārebhya udakaṃ parivahet a.sā.254kha/143; de bzhin gshegs pa'i snying po ni'dus ma byas pa'i chos rnams kyi gnas dang gzhi dang rten lags la tathāgatagarbho niśraya ādhāraḥ pratiṣṭhā… asaṃskṛtānāṃ dharmāṇām ra.vyā.112ka/73; rigs de ni gzhi zhes kyang bya/ rton pa dang rgyu dang rten pa dang nyer gnas dang sngon du 'gro ba dang gnas zhes kyang bya'o// tatpunaretad gotramādhāra ityucyate upastambho heturniśraya upaniṣatpūrvaṅgamo nilaya ityapyucyate bo.bhū.2kha/2; dbang 'gyur sogs/ /yon tan gzhir gyur sdig pa ni/ /ma lus par zad vaśitvādiguṇādhārāḥ prakṣīṇāśeṣakalmaṣāḥ ta. sa.130kha/1112; āśrayaḥ — de ltar rgyal po'i tshul bzang yon tan gzhis/ /skye bo ma lus legs par spyod gyur pas// iti nṛpasya sunītiguṇāśrayāt sucaritābhimukhe nikhile jane jā.mā.64kha/74; bsod nams gzhi las 'bar ba'i yon tan rnams/ /nan tan sgrub pa'i byin gyis dga' bar gyur// guṇā hi puṇyāśrayalabdhadīptayo gatāḥ priyatvaṃ pratipattiśobhayā jā.mā. 128kha/149; chos mi mthun pa'i dpe'i gzhis ci zhig bya kiṃ vaidharmyadṛṣṭāntāśrayeṇa pra.vṛ.270kha/11; sanniśrayaḥ — ngar 'dzin pa yi gzhi yin phyir gcig tu sgro btags pa'i sems ni bdag go// ahaṅkārasanniśrayāt ekatvenāropitaṃ cittamātmā pra.a.126kha/135; pratiṣṭhā — ci'i phyir bcom ldan 'das kyis tshul khrims rtsa ba'i don du gsungs she na/ rtsa ba'i don ni gzhi'i don dang rten gyi don yin te kena kāraṇena bhagavatā śīlaṃ mūlaśabdenoktam pratiṣṭhārtha ādhārārtho mūlārthaḥ śrā. bhū.22ka/53; āśrayaṇam — de bzhin du bdag nyid dang de'i gzhi la the tshom za na yang ma grub pa yin te tathā svayaṃ tadāśrayaṇasya vā sandehe'siddhaḥ nyā.bi.235ka/192; gtan tshigs de'i gzhi ste/ 'di la gtan tshigs brten pas na gzhi yin te tasya hetorāśrayaṇam, āśrīyate'smin heturityāśrayaṇam nyā.ṭī.73kha/192; mūlam — rig byed la ni gzhi med phyir/ /don dam du na tshad ma min// vedasya mūlābhāvānna prāmāṇyaṃ paramārthataḥ pra.a.107ka/115; thams cad mkhyen pa nyid kyi gzhi/ /dpal kun gyis ni legs brgyan pa/ /byin gyis brlabs te brjod par bya// taṃ pravakṣyāmyadhiṣṭhānaṃ…mūlaṃ sarvajñatattvasya sarvaśrīsamalaṃkṛtam su.pra.2ka/2; mtshams ston par byed pa zhig yin na ni gong mas skyed par byed do// med na ni gzhi kho nas skyed par byed do// sati pratisīmādaiśike pareṇotpādayati, asati mūlādeva abhi. bhā.15ka/918; adhiṣṭhānam — de dag ni 'jig tshogs la lta ba'i rtsa ba can yin pa'i phyir bdag gi gzhi la 'jug pa can yin ātmādhiṣṭhānapravṛttā hyete, satkāyadṛṣṭimūlakatvāt abhi.bhā.33ka/995; smra ba'i gzhi ni gang la brten nas smra bar bya ba ste/ 'di lta ste/ sgrub pa dang bsgrub bya'o// vādādhiṣṭhānaṃ yadadhiṣṭhāya vādaḥ kriyate, tadyathā—sādhyaṃ sādhanaṃ ca abhi.sa.bhā. 112kha/151; de dag ni dad pa'i gzhi'i bye brag las ming gi sgo nas shes nas dad pa bzhi zhes bya ba'o// saiva śraddhādhiṣṭhānabhedānnāmataścatvāro'vetyaprasādā ucyate abhi.bhā.40kha/1025; adhikaraṇam — rtsod pa dang rgol ba dang 'gal bar byed pa'i gzhi skyes shing skyes pa gang yin pa de dagnub par 'gyur la yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti, te… antardhāsyanti a.sā.46kha/26; sū.vyā.165ka/56; padam — bum pa sogs bzhin dbang po ni/ /gnyis kyis bzung dang bzung ba min/ /rtsod pa'i gzhi dang 'di 'dra bar// kalaśādikam dvīndriyagrāhyamagrāhyaṃ vivādapadamīdṛśam ta.sa.3kha/53; rtsod pa'i gzhi'o zhes bya ba ni rtsod pa'i rten du gyur pa zhes bya ba'i don to// vivādapadamiti vivādādhikaraṇāpannamityarthaḥ ta.pa.167kha/53; sthānam — rtogs pa'i don rdo rje lta bu'i gnas te/ gzhi yin pa'i phyir rdo rje'i gnas so// vajropamasyādhigamārthasya padaṃ sthānamiti vajrapadam ra.vyā.74ka/1; gzhi lam 'bras bu bsgom pa'i phyag rgya chen po'i nyams len zhes bya ba sthānamārgaphalamahāmudrābhāvanānāma ka.ta.2388; āspadam — 'di dag gi nang na 'di ni chags pa'i gzhi yin pas eṣā hyeṣu saṅgāspadam abhi.bhā.81ka/255; sma 'bab gnas gyur nyon mongs ngal ba'i gzhi// paribhavabhavanaṃ śramāspadam jā.mā.68kha/80; nivāsaḥ — tshogs kyi mchog rab ngo tsha shes dpal gyi gzhi// hrīśrīnivāsaḥ pravaro gaṇānām ma.vyu.9566
  2. talam — brtan pa 'dzin ma'i gzhi la gling dang ri dang rgya mtsho rnams zhes pa ni sthiradharaṇitale dvīpaśailāḥ samudrā iti vi.pra.166kha/1.11; rdo ba'i gzhi 'di la asmin śilātale nā.nā.232kha/68; ta la bdun dang sa yi gzhi/ /mda' gcig gis ni nges par phug// ekanārācanirbhinnasaptatālamahītalaḥ a.ka.212kha/24.55; steng gi khang bzangs kyi gzhir drang ba na upari prāsādatalagatām vi.va.252kha/2.155; sthalam — ral gris gtsug phud bcad nas ni/ /nam mkha'i gzhi la de yis 'phangs// cūḍāṃ niṣkṛṣya khaḍgena sa cikṣepa nabhaḥsthale a.ka.223kha/24.172; sthaṇḍilam — shing ljon pa'i drung dang de'u gsing gi gzhi dag la vṛkṣamūlaharitaśādvalasthaṇḍileṣu vi.sū.61kha/78; sthalī — me tog rab rgyas 'khri shing tshal gyi gzhir/ /rig 'dzin rgyal po'i sras ni rnam par rgyu// utphullavallīṣu vanasthalīṣu cacāra vidyādhararājasūnaḥ a.ka.295ka/108.37; snying ga'i gzhi vakṣaḥsthalī a.ka.18kha/51.45
  3. vastu i. = ngo bo nyid svabhāve — gsung rab las ni gzhi zhes bya ba'i sgra ngo bo nyid dang dmigs pa dang kun tu sbyar bar bya ba dang rgyu dang yongs su gzung ba dang don lnga yin par snang ste pravacane hi vastuśabdaḥ pañcasvartheṣu dṛśyate— svabhāve, ālambane, saṃyojanīye, hetau, parigrahe ca abhi.sphu.18kha/27; de gzhi gang zhig thob pa'i gzhi de nyid dang ldan no zhes bya ba ngo bo nyid de dang zhes bya bar mngon no// yad vastu pratilabdhaṃ samanvāgataḥ sa tena vastuneti tena svabhāveneti gamyate abhi.sphu.18kha/27 ii. = dmigs pa ālambane — (chos )thams cad shes pas gzhi ji lta ba bzhin du shes par bya ba yin no zhes bya ba dmigs pa ji lta ba bzhin du zhes bya ba'i tha tshig go+o// sarve dharmā jñānena jñeyā yathāvastu, yathālambanamityarthaḥ abhi.sphu.18kha/27; ser skya'i gzhi kapilavastu a.ka.113kha/11.2; gnas kyi gzhi ni snod kyi 'jig rten te pratiṣṭhāvastu bhājanalokaḥ ma.bhā.5ka/41; padam — dad pa'i dbang po'i gzhi ni byang chub ste dmigs pa zhes bya ba'i don to// śraddhendriyasya bodhiḥ padamālambanamityarthaḥ sū.vyā. 227kha/138 iii. = kun tu sbyar bar bya ba saṃyojanīye — gzhi gang zhig rjes su chags pa'i kun tu sbyor ba dang yang ldan pa de khro ba'i kun tu sbyor ba dang yang ldan no zhes bya ba lta bu yin no// yasmin vastunyanunayasaṃyojanena saṃyuktāḥ pratighasaṃyojanenāpi tasminniti abhi.sphu.18kha/27 iv. = rgyu hetau — rgyu dang bcas pa'i phyir gzhi dang bcas pa dag ste/ bye brag tu smra ba rnams na re gzhi zhes bya ba'i sgra ni rgyu'i tshig yin lo// sahetukatvāt savastukāḥ hetuvacanaḥ kila vastuśabda iti vaibhāṣikāḥ abhi.bhā.29ka/27; nidānam — shin tu sbyangs pa ni kun nas nyon mongs pa med pa'i gzhi stegzhi ni rgyu yin no// asaṃkleśasya nidānaṃ prasrabdhiḥ …nidānaṃ kāraṇam ma.ṭī.277kha/136; 'di ltar 'di na la la zas kyi rgyu dang zas kyi gzhi'i phyirrtsol bar byed yathāpīhaikatyaḥ āhārahetorāhāranidānaṃ…vyāyacchate śrā.bhū.30kha/78; de dag gzhi de las lus dang ngag dang yid kyi 'dod chags las skyes pa'i las kyang mngon par 'du byed te tatonidānaṃ kāyena vācā manasā rāgajamapi karmābhisaṃskurvanti ra.vyā.81ka/13; gdon ma 'tshal bar gzhi 'di las lha'i rgyal srid las nyams pa'am sku tshe'i bar chad du 'gyur lags so// niyatamato nidānaṃ devasya rājyāccyutirbhaviṣyati jīvitasya vā'ntarāyaḥ vi.va.211kha/1.86; nimittam — gzhi de las gsod pa la 'jug pa dang du len na'o// adhivāsanāyāstu tannimittaṃ vadhapravṛtteḥ vi.sū.17ka/19; dra.gzhi de las skye bo phal po che yang sangs rgyas bcom ldan 'das la dad pa rnyed nas taddhaitukaṃ ca mahājanakāyena buddhe bhagavati śraddhā pratilabdhā a.śa.40kha/35 v. = yongs su gzung ba parigrahe — yongs su gzung ba ni/ zhing gi gzhi dang tshong dus kyi gzhi dang nor gyi gzhi yongs su gzung ba spangs te de las phyir bzlog pa yin no zhes bya ba lta bu'o// parigrahe—kṣetravastu, gṛhavastu, āpaṇavastu, dhanavastu parigrahaṃ prahāya tataḥ prativirato bhavati abhi.sphu.18kha/28; kun dga' ra ba dang gtsug lag khang dang de dag gi gzhi dang gnas mal dag ni btsong bar bya ba yang ma yin no// avikrayatā'syārāmavihāratadvastuśayanāsanānām vi.sū.72kha/89; khang khyim gyi gzhi dang tshong khang gi gzhi yang ngo// gṛhavastvāpaṇavastu vā vi.sū.54kha/70; chags pa'i gzhi rnam pa bzhi po 'di thams cad med do zhes bya ba ni kha dog dang dbyibs dang reg pa dang bsnyen bkur gyi bdag nyid do// caturvidhaṃ rāgavastu nāstīti varṇasaṃsthānasparśopacārātmakam abhi.sphu.162ka/895 vi. = yul viṣayaḥ — gtam ni ngag go// de'i gzhi ni ming ste/ don dang bcas pa'i gzhi smos pa'i phyir na 'dus byas ni gtam gyi gzhi zhes bya'o// kathā vākyam, tasyā vastu nāma sārthakavastugrahaṇāt tu saṃskṛtaṃ kathāvastūcyate abhi. bhā.29ka/26; gtam ni ngag ste/ yi ge'i bdag nyid kyi sgra'o zhes bya ba'i tha tshig go// de'i gzhi ni ming ste zhes bya ba ni yul zhes bya ba'i tha tshig go// kathā vākyam, varṇātmakaḥ śabda ityarthaḥ tasyā vastu nāma viṣaya ityarthaḥ abhi.sphu.17kha/27
  4. pādaḥ — bstan bcos zhes bya ba ni ye shes la 'jug pa yin no// lus su gyur pa de la yan lag drug yod de/ rab tu 'byed pa'i gzhi dang rnam par shes pa'i tshogs dang śāstramiti jñānaprasthānam tasya śarīrabhūtasya ṣaṭ pādāḥ—prakaraṇapādaḥ, vijñānakāyaḥ abhi.sphu.7kha/12
  5. = bri gzhi pradeśaḥ — ri mo bris pa'i gzhi mthon dman med pa la byis pa rnams mthon dman du rnam par rtog go// citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante la.a.91kha/38;
  • pā.
  1. vastu — brdzun du smra ba'i gzhi ni mthong ba dang thos pa dang bye brag phyed pa dang rnam par shes pa dang ma mthong ba dang ma thos pa dang bye brag mi phyed pa dang rnam par ma shes pa'o// mṛṣāvādasya vastu dṛṣṭaṃ śrutaṃ mataṃ vijñātamadṛṣṭamaśrutamamatamavijñātaṃ ca abhi.sa.bhā.46ka/63; 'dod pas log par g.yem pa'i gzhi ni spyod yul ma yin pa'i bud med dang kāmamithyācārasya vastvagamyā strī abhi.sa.bhā.46ka/63; de la bstan bcos shes pa nyid kyi gzhi ni rig pa'i gnas lnga ste tatra śāstrajñatāyāḥ pañca vidyāsthānāni vastu sū.vyā.223ka/131; dbyar gyi gzhi rdzogs so// varṣāvastu samāptam vi.va.251kha/2. 153; rtsod pa'i gzhi'i zhu ba'i skabs so// (iti) adhikaraṇavastupṛcchā(gatam) vi.sū.92ka/110
  2. ādhāraḥ, yogabhūmibhedaḥ — mtshon pa ni rnal 'byor gyi sa rnam pa lnga ste/ gzhi dang bskyed pa dang me long lta bu dang snang ba dang rten to// lakṣaṇā punaḥ pañcavidhā yogabhūmiḥ—ādhāra ādhānamādarśa āloka āśrayaśca sū.vyā. 172kha/65
  3. nidānam — nad mthong bas de'i gzhi dang zad pa dang sman tshol ba bzhin no// vyādhiṃ dṛṣṭvā tannidānakṣayabheṣajānveṣaṇavat abhi.bhā.2kha/873; nad ni sdug bsngal gyi bden pa'i dpe yin no// de'i gzhi ni kun 'byung gi bden pa yin no// vyādhirduḥkhasatyasyopamānam tannidānaṃ samudayasatyasya abhi.sphu.151kha/873; sems can de dag gi nad kyi gzhi dang gnas dang snga nas gzhi yod pa rtogs nas teṣāṃ sattvānāṃ nidānamāśayānuśayaṃ copalakṣya a.śa.88ka/78; samutthānam — nad la mkhas pa yin/ nad kyi gzhi la mkhas pa yin/ nad spong ba la mkhas pa yin ābādhakuśalo bhavati, ābādhasamutthānakuśalaḥ, ābādhaprahāṇakuśalaḥ abhi.sphu.151kha/874.(dra.sa gzhi/ kun gzhi/ dngos gzhi/ mtshan gzhi/ gleng gzhi/ g.yang gzhi/ bri gzhi/ mtshams kyi gzhi/ brtsad pa'i gzhi/ rkang khrus kyi gzhi/).

{{#arraymap:gzhi

|; |@@@ | | }}