rab tu 'joms pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu 'joms pa
* kri. pramardayati — dge ba'i rtsa ba des ma byin par len pa'i rgyu las byung ba'i bar gyi las kyi sgrib pa 'joms so//rab tu 'joms so// sa tena kuśalamūlena yāvadadattādānahetukaṃ karmāvaraṇaṃ mardayati pramardayati śi.sa.99ka/98;
  • saṃ.
  1. unmāthaḥ — khengs pa rab 'joms grags dang nor nyams bde blag tu ni nye bar rgod// mānonmāthaiḥ prathitavibhavabhraṃśahelopahāsaiḥ a.ka.64kha/59.135; pramathanam — sems can nyon mongs sdug bsngal rab 'joms zhi ba sattveṣu kleśaduḥkhapramathanaśamanam ra.vyā.123kha/102; 'joms … /u d+bA sa naM rab tu 'joms/ /'tshe ba byed dang dz+dzA sa na ni// nirvāpaṇaṃ…udvāsanapramathanakrathanojjāsanāni ca a.ko.194ka/2.8.115; pramathyate pramathanam mathe hiṃsāyām a.vi.2.8.115; ma.vyu.6605 (94kha); pratiyātanā — rnam pa 'di lta bu ni rab 'joms pa'i/ /rgud pa'i gnas nyid rab tu mi 'gyur ro// evaṃvidhāni pratiyātanānāṃ naivāspadatvaṃ vipadāṃ prayānti a.ka.305kha/108.123
  2. = rlung prabhañjanaḥ, vāyuḥ — dbugs 'byinrab 'joms śvasanaḥ…prabhañjanāḥ a.ko.132ka/1.1.64; prabhañjayati śākhādikaṃ prabhañjanaḥ bhañjo āmardane a.vi.1.1.64
  3. pramathāḥ, śivapāriṣadaḥ — rab 'joms bdag pramathādhipaḥ a.ko.129kha/1.1.32
  4. = g.yul pravidāraṇam, yuddham mi.ko.44kha;

{{#arraymap:rab tu 'joms pa

|; |@@@ | | }}