rnam pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam pa
* saṃ.
  1. = dbyibs ākāraḥ, ākṛtiḥ — slob dpon gyi gdan ni gzhu'i rnam pa gri gug gis mtshan pa ste ācāryāsanaṃ dhanurākāraṃ kartṛkālāñchitam vi.pra.137ka/3.73; ākṛtiḥ — mchod yon sbyin pa'i don du shel gyi snod kham phor gyi rnam pa ste sphaṭikapātramarghadānārthaṃ śarāvākṛti vi.pra.98ka/3.17; re zhig ba lang nyid la sogs pa'i rigs ltar de'i rigs rnam pa'i khyad par nyid las 'ga' zhig nges par gzung bar ni mi nus te/ rnam pa 'chol bar mthong ba'i phyir ro// na tāvad gotvādijātimiva tajjātimākāraviśeṣādeva kecidavadhārayitumīśate ākṛtisaṅkarasya darśanāt pra.a.8kha/10; chāyā — dper na gsal ba'i me long dang/ /ji ltar shing (shel )gi rdo dang ni/ /gang zhig kho na nyer gyur pa/ /de yi rnam pa der thob byed// yathā vā darpaṇaḥ svaccho yathā vā sphaṭikopalaḥ yadevādhīyate tatra ca cchāyāṃ pratipadyate ta.sa.10kha/127
  2. (lākṣaṇikārthe) ākāraḥ — thog mar bden pa rnams la mi rtag pa la sogs pa'i rnam pa dag gtod par byed pa satyeṣvanityādyākārāṇāmādita upanipātanam abhi.sphu.167ka/908; rang bzhin gyis rnam par dag pa'i ye shes kyi rnam pa svabhāvaśuddho jñānākāraḥ ta.si.66kha/176; chos la bdag med pa'i rnam pa bsgom pa dharmanairātmyākārabhāvanaḥ sū.vyā.167ka/58; ākṛtiḥ — btags pa'i chos nyid mi 'gal bar/ /ston pa'i rnam pa dror gyur pa/ /rtse mor gyur pa gzugs la sogs/ /'grib pa med la sogs pas phye// prajñapteravirodhena dharmatāsūcanākṛtiḥ ūṣmagaṃ mūrdhagaṃ rūpādyahānādiprabhāvitam abhi.a.5ka/2.9
  3. prakāraḥ — de la yang ma chags pa dang zhe sdang med pa dang gti mug med pa las skyes pa dang rnam pa gsum yod la sā'pi triprakārā—alobhajā, adveṣajā, amohajā abhi.bhā.237kha/799; dud 'gror brtag pa rnam pa mang po tiryagvikalpāśca bahuprakārāḥ jā.mā.174kha/201; khams thams cad dang dngos po thams cad dang rnam pa thams cad dang dus thams cad du mkhyen pa thogs pa med par 'jug pa gang yin pa sarvadhātuṣu sarvavastuṣu sarvaprakāreṣu sarvakāleṣu yajjñānamavyāhataṃ pravartate bo.bhū.48ka/62; rnam pa dag gi dbye bas ni/ /mtha' yas par ni thal ba yin// prakārabhede tu punaranantatvaṃ prasajyate pra.a.47kha/54; dro bar gyur pa zhes bya ba ni dro ba'i rnam pa'i dge ba'i rtsa ba'o// ūṣmagatamiti uṣmaprakāraṃ kuśalamūlam abhi.sphu.167ka/907; vidhaḥ — bstan bcos las nga rgyal rnam pa dgu ste/…bdag dang 'dra'o snyam pa'i nga rgyal gyi rnam pa dangzhes gang bshad pa śāstre nava mānavidhā uktāḥ…sadṛśo'smīti mānavidhāḥ abhi.bhā.232kha/ 782; nga rgyal gyi rnam pa zhes bya ba ni nga rgyal gyi rnam pa ste mānavidhā iti mānaprakāraḥ abhi.sphu.102ka/782; da ni 'phags pa la rnam pa la sogs pa de dag kun tu mi 'byung bar bstan pa'i phyirzhes bya ba smos so// samprati teṣāṃ vidhādīnāmāryasyāsamudācāra ucyate…iti abhi.sphu.103ka/784; ākāraḥ — mngon par byang chub rnam lnga yi/ /ye shes pañcākārābhisaṃbodhijñānena gu.si.13ka/28
  4. prakāraḥ — de ltar de ma thag tu brjod pa'i rnam pas evam anantaroktena prakāreṇa ta.pa.188ka/838; rnam pa gzhan med par ston pa yin no// prakārāntarābhāvaṃ ca sūcayati ta.pa.16ka/477; rnam pa 'di nyid kho na yis/ /gsal byed la ni rnam rtog pa/ /lhag ma rnams kyang rjes mthun par/ /mkhas pa rnams kyis rtogs par bya// anenaiva prakāreṇa śeṣāṇāmapi dīpake vikalpānāmanugatirvidhā(jñā)tavyā vicakṣaṇaiḥ kā.ā.326ka/2.114; gatiḥ — des na rang nyid nges par brtags nas 'jug par bya ba'am nges par rtogs pas bskul nas yin te/ rnam pa gzhan med pa'i phyir ro// tataḥ svayaṃ vā nirūpya pravarttitavyaṃ nirūpakapreraṇayā gatyantarābhāvāt pra.a.31kha/36
  5. jātiḥ — de lta bu ni 'dzam bu gling gi me tog par shi ka dang me tog dza ti dang me tog su ma na la stsogs pa me tog gi rnam pa thams cad la yang med do// sa sarvajambudvīpe sarvavārṣikājātisumanādīnāṃ puṣpajātīnāṃ na saṃvidyate ga.vyū.316kha/401; spos kyi rnam pa yid 'phrog pa zhes bya ba yod de asti… manoharā nāma gandhajātiḥ ga.vyū.48ka/141; jātam — 'jig rten na me tog phreng dang spos rnam pa sna tshogs rab mchog gya nom pa gang ci yang rung ba yod pa yāni kānicinmālyāni gandhajātāni ca loke vividhāni pravarāṇi praṇītāni bo.bhū.139kha/179
  6. = ngo bo prakāraḥ, svabhāvaḥ — de lta bu zhes bya ba ni de'i rnam pa'am de'i ngo bo nyid do// tadrūpa iti tatprakāraḥ, tatsvabhāva iti vā abhi.sphu.221kha/1001; ākāraḥ — de la la la ni sangs rgyas spyan gyi rnam par ro//…la la ni dam tshig sgrol ma'i rnam par yang dag par gnas par gyur to// tatra kecit buddhalocanākāreṇa…kecit samayatārākāreṇa saṃsthitā abhūvan gu.sa.90kha/2; gatiḥ — 'du byed kyi rnam pa thams cad snyil ba dang ltung ba dang rnam par 'thor ba dang rnam par 'jig pa'i chos can yin par rtsad chod de sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya a.śa.55ka/47; rūpam — gang pha'am ma'amma gyur pa'i sems can de ni rnyed par sla ba'i rnam pa gang yang med do// nāstyasau kaścitsattvaḥ sulabharūpo yo na mātā'bhūtpitā vā la.a.153ka/100
  7. kāraḥ, akṣarānte tadakṣaravācakaḥ — e ba~M ma yA ni/ e yi rnam pas lha mo spyan/ /ba~M gi rnam pas bdag mar brjod// evaṃ mayā ekāreṇa locanādevī vaṃkāreṇa māmakī smṛtā he.ta.2kha/4
  8. = sku ākṛtiḥ, śarīram — de la nyer sbas kyis smras pa/ /rgyal ba'i rnam pa khyod phyag 'os// upaguptastamavadatpraṇamyastvaṃ jinākṛtiḥ a.ka.162kha/72.67
  9. = tshul yogaḥ, yuktiḥ — 'di ni dpe'i rnam pa yin no zhes bya ba ni dpe'i tshul yin no/ /gzhan dag na re dpe'i rnam pa zhes bya ba ni dpe'i rnam pa yin no zhes zer te eṣa dṛṣṭāntayoga iti dṛṣṭāntayuktiḥ dṛṣṭāntayogaḥ dṛṣṭāntaprakāra ityapare abhi.sphu.183ka/938
  10. vidhiḥ, vidhānam—chos kyi rnam grangs gang la theg pa mchog bstan pa'i rnam pa yod pa'i chos de'i'o// uttamayānasya deśito vidhiryasmindharme tasya dharmasya sū. vyā.129kha/1
  11. ullekhaḥ—rnam rtog rjes su 'brel pa la/ /don gsal snang ba ma yin te//de ni spyi'i rnam pa nyid kyis 'jug pa'i phyir ro// na hi vikalpānuviddhasya spaṣṭārthapratibhāsitā sāmānyollekhenaiva tasya pravṛtteḥ ta.pa.17ka/480
  12. koṭiḥ — rnam gsum dag pa'i sha rnams ni/ /ma brtags pa dang ma bslangs dang/ /ma bskul ba yang yod med pas// trikoṭiśuddhamāṃsaṃ vai akalpitamayācitam acoditaṃ ca naivāsti la.a.157kha/105
  13. prakāraḥ — bsgom pa zhes bya ba ni rnam pas so// bhāvaneti prakāreṇa kha.ṭī.154kha/234; gatam — rigs kyi bu 'phags pa 'di nilta ba'i rnam pa dang dra ba thams cad gtub pa la brtson pa'o// eṣa kulaputra āryaḥ…sarvadṛṣṭigatajāladālanāya prayuktaḥ ga.vyū.381kha/91; lta ba'i rnam pa spang ba dṛṣṭigatapratinissargaḥ vi.sū.63ka/79; kṛtam — lta ba'i rnam pa'i sprul pa dṛṣṭikṛtanirmāṇam da.bhū.265kha/58; lta ba'i rnam pa dang nyon mongs pa yang dag par bsgrub pa yang dag pa ji lta ba bzhin du rab tu shes so// dṛṣṭikṛtakleśasamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265kha/58;

{{#arraymap:rnam pa

|; |@@@ | | }}